SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ 450 उपदेशप्रा. ITI कुमारः प्राह-"खणकाल सुरका बहुकाल पुरका" इत्यादिपरमाप्तवाक्यसिक्तं मम मानसं, न तत्रा श्रेयस्त्वं किमपि वर्ततेऽतो हे कमललोचने नात्र कदाग्रहः शुलायेति ।। 5 "कुमत्र्येषु कुदेवेषु, तिर्यकु नरकेषु यत् । प्राप्यते जोगिनिषुःखं, सर्व वेत्ति विकासवित् ॥ १॥" 8 इति तस्य गिरं श्रुत्वा वैराग्यरञ्जिताः सद्यः कृताञ्जलयः पतिमच्यधुः--"हे देव ! योऽध्वा त्वया 8 श्रितः स एवास्मानिरपि सेव्यः" । श्रथ प्रजवो दध्यो-"अहो ! अस्य महानुनावस्य विवेकिता परोपकारिता च, मम पुनरहो ! पापिष्ठता मूढता च । अयं हि महात्मा स्वाधीनामपि श्रियं त्यजति तामप्यहं लातुमजिलषामि, न च प्राप्नोमि, धिग मामधमम्” इति जातवैराग्यः सपरिकरः प्रनवः प्राह-18 "जो जो महात्मन् ! श्रादिश, किं मया कर्तव्यं ?" । जम्बूः स्माद-“यदहं करोमि तत्” । | अथ कुमारः प्रजाते सङ्घचैत्येष्वर्चनं कृत्वा स्वजनान् संमान्य स्नानचन्दनचर्चितः सितक्षौमधरः । 5 सर्वाङ्गीणाचरणजासुरः नृसहस्रेणोदस्तां शिविकामधिरूढवान् । दानैदींनादीनानन्दयन् तूमुखरिता-|| म्बरोऽनादृतेन देवेन कृतनिष्क्रमणोत्सवोऽष्टानिर्वधूनि तः वधूपितृमातृनियुतः स्वजननीजनकान्यां सहितः पञ्चशतीतस्कारान्वितेन प्रजवेण सार्धं श्रीसुधर्मपादपावनं वनमाजगाम । वाहनात्समुत्तीर्य गुरूनत्वा व्यजिज्ञपत्-“हे नाथ! कुटुम्बयुतं मां दीक्ष्या तपस्यया सनाथय" । स्वामी निजपापिना तं ॥१॥ |सपरिबदं दीक्षयामास । तदा गणेशेन प्रनकमुनिस्तस्य जम्बूमुनीशस्य शिष्यतयाऽर्पितः । %BRUGESHA SHAXXX JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy