SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ 451 गते विंशतिहायने, ततः श्रीवीरनिवृतेः । जम्बूस्वामी गणस्वामी, सुधर्मस्वामिना कृतः ॥१॥ | वत्सराणां चतुःषष्टी, गतायां वीरनिवृतेः । जम्बूस्वामी व्यधावा-धिपं श्रीप्रनवं ततः॥२॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ चतुर्विशे स्तम्ले विपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५३ ॥ त्रिपञ्चाशदधिकत्रिशततमं व्याख्यानम् ३५३ ॥ श्रथ जाववन्दनफलमाहस्वस्थानस्थोऽपि सनावात् , साम्बः श्रीकृष्णनन्दनः। श्रीनेमिवन्दनात्प्राप, फलं मुक्तिफलप्रदम् ॥१॥ कण्ठ्यः । तथाहि-वारिकायां श्रीकृष्णस्त्रिखएमाधिपः। तस्य रुक्मिण्यादयः बहवः पल्योऽनवन् । अन्येयुः रुक्मिण्या स्वप्ने लक्ष्वृषनशालिनि विमाने स्वं निपमं दृष्ट्वा मुरारये कथितं । कृष्णेन तव 3 पुत्रो जविष्यतीत्युक्तं । तघाक्यं रुक्मिण्या सत्यनामायै ज्ञापितं । सा जामा रुषाऽरुणा गत्वा खाम्यग्रे जगाद-"मयाऽपि हस्तिमझोऽद्य स्वप्ने दृष्टः" । ततो नूपस्तदिङ्गिताकारैः कूटं मत्वाऽऽह-"जो प्रिये ! त्वं किं खिद्यसे परसंपदं जाविनी श्रुत्वा?" | साऽऽह"मघाक्यमन्वर्थमेव" । ततस्तयोः सरत्योर्मियो विवादोऽजूत यस्याः पुत्रः प्राक् परिणयति तस्यै अन्यया स्वमस्तकस्था वेणी छित्त्वाऽर्पणीया । तत्र MORRUAROKAR B०३६ Jain Education International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy