SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ 452 उपदेशप्रा. साक्षिणः कृताः । दैवाउने अपि गर्न दधतुः । क्रमात् रुक्मिण्या जनिते पुत्र प्रद्योतनत्वात् तस्य प्रद्युम्न । संज्ञ. १४ इति नाम दत्तम् । सत्यजामाया अपरदिने पुत्रे प्रसूते तस्य नानुरिति नामात् । श्तो धूमकेतुरसुरो रुक्मिण्या गृहेऽज्येत्य उन्नमर्जकं गृहीत्वा वैताढ्यमन्यगात् । तत्र टङ्कशिलायामुपरि तं मुक्त्वा देवो । रगतः । इतस्तत्रागतः कालसंवरः खगस्तं संगृह्य स्वपल्यै ददौ पुत्रत्वेन स्थापितः । इतो नारदः कृष्णं , पुत्रवियोगादितं मत्वा श्रीसीमन्धरपार्चे गतः । तत्र प्रद्युम्नस्थितिस्वरूपं धूमकेतुनाऽपहरणादिकं जिनेन || सर्व प्रोकं । तच्छ्रुत्वा नारदः कृष्णरुक्मिणीपार्श्वेऽन्येत्य पुत्रवृत्तमुक्त्वा पुनरवक्-"प्राग्जवे रुक्मिण्या 81 टू मयूर्यएमानां वियोगः पोमश प्रहरान् यावत् कृतः, तेन कर्मणा षोमशवर्षप्रान्ते पुत्रो मिलिष्यति” । ततो हृष्टाऽभूत् । इतः स प्रद्युम्नो यौवनं प्राप । एकदा खेचरपत्नी कनकमाला उद्यौवनं कुमारं दृष्ट्वा | स्मरातुरा तं जगौ-"जो महानाग! मया सह जोगान् जुङ्ग”। श्रुत्वा स दूनोऽवक्-“हे मातर् ! 8/ नेदं जपनं तवाई" । साऽऽह-"नाहं तव माता, मत्पतिना क्वचित्त्वं खब्धः, मया त्वं वृद व वर्धितोऽसि, तेनाहं त्वत्तो जोगफलानि ग्रहीतुकामाऽस्मि, गौरीप्रज्ञायौ ६ विद्ये विजयदमे त्वं गृहाण" || तेन ओमित्युक्त्वा विद्ये गृहीते । ततस्तयोक्त-“हे प्राणेश ! मद्देहव्याप्तकामतापं निवारय, स्ववाचम-18 तन्वर्थी कुरु" । स पाह-“हे मातर् ! विद्यागुरुस्त्वमेवं किं वहि?”। एवं जद्दपन् प्रद्युम्नः पुरादहि- ॥११॥ रगात् । तदा नखैः स्वदेहं निष्कृपं दीवा सा बुम्बारवं कृत्वाऽऽह-"जो लो ममात्मजाः! धावत धावत, अयं जुष्टो लोगार्थी मामेवं कदर्थयित्वा गतः" । ततस्ते तत्पृष्ठे युधाय प्रवृत्ताः । प्रानो विद्यया For Private & Personal Use Only www.tainelibrary.org. Jain Education International 2010
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy