SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ AUGUST जापिता सरखा, येन सामान्यसंस्कृतज्ञानवान् सर्पः कोऽपि पठनपाउने स्वरूपप्रयासेनैव समर्थो भवति । श्रत एवास्य ग्रन्थस्य समग्रस्य गुर्जर जापानुवादमुषणेन सर्वजनोपकारं कृतपूर्विणोऽपि वयमेतन्मूलनन्थमुजापणे सोत्साहाः संजाताः। यद्यप्यस्य ग्रन्थस्यान्यमुनिकृतटवासहितत्वादन्यस्माघा कुतोऽपि कारणादशुद्धतरत्वेन मुजापणे चिरं| शिथिलादराः स्थितवन्तो वयं, तथाप्यस्यातीवोपयुक्ततां जानाना गुणगुा विठुष्या लाजश्रीनाभ्याः साध्व्याः प्रयासप्रेरणाच्यामुत्साहितास्तद्दा पितेनैव राजनगर (अमदावाद) निवासिन्या तन्मातुः आधारसंज्ञायाः श्राविकाया व्यसाहाय्येनाग्रिमस्तम्लपवमुञापणाय प्रेसकापीकार्य संसबास्त्रिणा जेगलालशमणा प्रारम्नितवन्तः, तदनन्तरं तत्प्रेसकापीविलोकने कृतदयानां दयासागराणां श्रीमदानन्दसागराह्वानां पन्यास (सूरि) पदालतानामुपदेशेनाखिलग्रन्थमुजापणे कृतनिश्चया जाताः । अत एव प्रथमन्नागमुदापणानन्तरं द्वितीयविनागो रन्धनपुरनिवासिश्रेष्ठिश्रीबकोरदासात्मजयोहीरालालमणिलालयोऽव्यसाहाय्येन प्रकटितः, तदनु विना व्यसहाय्येनापि तृतीयोऽधुना च चतुर्थोऽपि विनागो मुजापितः। संस्कृतनापादोषवाहुट्येऽस्मिन् ग्रन्थे सन्धिविनत्यादिदूषणानि निःशङ्कितं शोधितानि गद्यात्मके 5 लेखे, दोषग्रस्ते पद्यात्मके च बन्दोऽनुवृत्त्या क्वचिदट्पदोषा एव शोधिताः, क्वचिवर्णन्यूनाधिक्यं कृतं,8 क्वचिनोकोक्तलावार्थानुसारेण पादोऽपि परावर्तितः, क्वचिन्मूलकारपागे दोषयुक्त एव लिखित्वाऽन्यो । निर्दोषः पाठः पागन्तररूपेणैव जिन्नो लिखितः, क्वचिच्च दोषासत्तोऽपि यथातथमेव लिखितो न 15 COCCCCCCCCCCCANUA Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy