SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. काचिदपि शुधिर्विहिता । किं बहुना ? सर्वथा कर्तुः प्रयासगौरवं गीर्वाणजापाझपाठकवृन्दस्य ग्रन्थसा-18 प्रस्तावना. पनानुकूटयं च मनसि निधाय समपदपातया बुद्ध्या यथाक्ष्योपशमं शुधिविषये प्रयासः कृतः। अस्मिन् ग्रन्थे मुख्यास्त्रयः खएमाः सन्ति–सम्यक्त्वखएको देशविरतिखएमः जिन्नचिन्नधर्मविषय-12 खिएमश्चेति । तत्र प्रश्रमखएमः प्रथमस्तम्नचतुष्टयरूपो, वितीयो पादेशस्तम्जपर्यन्तः, चतुर्विंशतितमस्त-18 म्नपर्यन्तश्च तृतीयः । त्रयोऽपि खएमाः सविस्तरतराः। तत्र प्रथमखएको गत एव प्रथमे विनागे। रिती8| योऽपि वितीयविनागपर्यन्ते संपूर्णे जातः । तत ऊर्ध्वमाग्रन्थसमाप्तेस्तृतीयचतुर्थविजागौ, तत्र | तृतीयविजागप्रस्तावना तत्रैव विजागे कृता। अत्र च चतुर्थे विनागे प्राचीनविनागत्रयवत् चरमस्तम्नषट्कमेव सङ्ग्रहीतम् , एकनवतिर्व्याख्यानानि ? चैकसप्तत्युत्तरविशततमादारन्यैकषष्टयुत्तरनिशततमपर्यन्तम् । तृतीयविजागान्ते तृतीयदर्शनाचारो |दर्शित इति चतुर्थविनागस्यास्य प्रारम्नव्याख्याने (२७१ ) तुर्यो दर्शनाचारो दर्शितः। ततः शेषदर्शनाचारचतुष्कं व्याख्यानषट्वेन (५७२-५७५) प्ररूपितम् । ततोऽष्टौ चारित्राचारा व्याख्यानपञ्चके 2 ( २१०-२७२) प्रपञ्चिताः। ततश्चरमे व्याख्यानत्रिके (२०३-२०५ ) तपत्राचारत्रयं कश्रितम् । विंशतितमः स्तम्ज एकव्याख्यानेनोनः (२०६-२एए) सकसः शेषतपत्राचारनवकविषयः चरम च व्याख्यान (३००) वीर्याचारविचारकमिति । अत्र च प्रायश्चित्तनामा सप्तमस्तपत्राचारोऽष्टाशीत्य१प्रश्रमविनागत्रये सर्वविरतिखेमो लिखितः तत्प्रमाद एव.श्प्रश्रमविनागत्रये चतुर्दशस्तम्नपर्यन्त इति लिखितं तत्प्रमाद एव.18 कककककककककक Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy