________________
Jain Education International 2010_05
धिकदिशततमे ( २०० ) व्याख्याने व्याख्यातोऽतस्तत्प्रसङ्गेन तदनन्तरव्याख्याने ( २०५) पञ्चाणुव्रतसंबन्धिप्रायश्चित्ततपस्ततोऽनन्तरव्याख्याने ( २९० ) च गुणत्रत शिक्षात्रता ईप्रायश्चित्ततपो वर्शितम्, धर्मकार्यनैमित्तिकदम्नत्यागश्च तदनन्तरव्याख्याने ( २५१ ) दर्शितः, अत्र स्तम्ने पश्चाचाराः समाप्ताः । एकविंशे पञ्चदशव्याख्यानानि ( ३०१-३१५ ) दाविंशे पञ्चदशव्याख्यानानि ( ३१६-३३० ) त्रयोविंशे च स्तम्ने प्रथमव्याख्यानाष्टकं ( ३३१ - ३३० ) एवं चाष्टात्रिंशव्याख्यानानि श्रीमद्यशोविजयकृतपूर्णतामग्नता दिधात्रिंशदष्टक विषयाणि व्याख्यातानि तद्द्दढीकरणार्थे च सर्वत्र सरसाः कथाः कथिताः, तत्रापि ३३७ व्याख्याने रोहिणी व्रतं कथितम् । त्रयोविंशस्य स्तम्नस्य चरमव्याख्यानसप्तके ( ३३०३४५) चतुर्विंशस्य स्तम्नस्य च सर्वेषु व्याख्यानेषु ( ३४६ - ३६१ ) विविधविषयाः वर्णिताः, तत्र ३४५ व्याख्याने दुताशिनी पर्वप्रवृत्तिः होलिकाकथा च कथिता । ३४८ - ३४९ - ३५० व्याख्यान त्रि के प्रथम - तृतीयचतुर्थप्रत्येकबुद्धानां चरितं चर्चितम् द्वितीयप्रत्येक बुधन मिराजर्षिचरितं तु चतुर्थस्तम्ने दिपश्चाशत्तमे व्याख्याने प्रथम विजागे एव गतमिति स्मर्तव्यम् । अन्य सर्वव्याख्यान विषयास्तत्कथाश्च धर्मनिष्ठेर्ध्यातव्या वर्तन्ते । चरमस्तम्ने चरमव्याख्यानपश्ञ्चके ( ३५७ - ३६१ ) गुरुपट्टानुक्रमात्मकं प्रथमव्याख्यानघयं ( ३५७ - ३५८), ततो व्याख्यानघयं ( २५- ३६० ) श्रीही रसूरेश्वरितात्मकं, चरमं च ( ३६१ ) प्रासादादिवर्णनमयं तदनन्तरं च संक्षिप्ता प्रशस्तिरिति । श्रयमुपदेशप्रासादग्रन्थोऽत्र चतुर्थ - विजागे संपूर्णो जवति, अतोऽत्र समग्रे ग्रन्थे के के विषयाः कुत्र कुत्र चर्चितास्तत्स्वरूपं संक्षिप्तमत्र
For Private & Personal Use Only
www.jainelibrary.org