________________
2
उपदेशप्रा.
च वंशं पावितवन्तः ? कति वर्षाणि च दीक्षापर्यायं पालयित्वा के के देशसङ्घादिकं पादरजोवचनामृत- प्रस्तावना.
स्तर्पितवन्तः ? इत्यायेतच्चरितजिज्ञासवोऽपि वयमतृप्ता एवाद्यापि । नव्यजीवपरमोपकारिणामेषां गुण-18 ॥२॥ कीर्तनेनापि प्रत्युपकर्तुमसमर्था वयं तत्कृतग्रन्थोपदेशश्रवणमननादिना फलेग्रहिणो नवेम चेदेतावत-18 । वात्मानमनृणं मन्येमहि । पूज्यानामेषां सिद्धान्तविषये कीदृग्ज्ञानमद्भुतमजूदिति तत्कृतिमवलोक्य विचि-|
न्तयन्तो वयं न पारयामः पारं प्राप्तं, यतः सर्व औपदेशिकविषयाः सूत्रानुसारत एव विविधसूत्रसाक्षिपूर्वक संदृब्धा विलोक्यन्ते । रसालङ्कारवर्णनादेरजूमेरप्यस्याः कृतेर्वाचने उत्तरोत्तरमधिकाधिक आन-15 न्दोऽनुजूयत एव वाचकवर्गंधर्मरसिकैरिति सुस्पष्टं प्रतिजाति, यतः प्रत्युपदेशविषयमागमोक्तकथानकेन | संक्षिप्तेन सुघटितेन दृढीकरणाय काचिदचिन्त्यशक्तिनियोजिता ग्रन्थनियोक्तृभिः। । ग्रन्थेऽत्र चतुर्विंशतिस्तम्नात्मके प्रतिस्तम्नं प्रायेण पञ्चदशव्याख्यानोपेतत्वादेकव्याख्यानाधिक्यत्वाच्चैकषष्टयुत्तरं शतत्रयं व्याख्यानानां विद्यते, तेन प्रतिदिनमेकैकव्याख्याने व्याख्याते संवत्सरेणैष । ग्रन्थो व्याख्यायते व्याख्यातृनिर्मुनिवररित्याकूतं ग्रन्थकर्तृणामनुमीयते। प्रतिव्याख्यानं चैकशादिमूलश्लोकसंदर्नेणोपदेश्यं वस्तूपदिश्योपदेशसङ्ग्रहाख्यायां स्वोपझैतट्टीकायां तं तं विषयं सशास्त्रसादिकं वि-14
विच्य संक्षिप्तेन प्रायोभूलश्लोकोक्तेन कथानकेन स स विषयो दृढीकृतः । कथानकेष्वप्यन्यकविकृतैहिक181पारमार्थिकनीतिविषयकसुजाषितश्लोकाः प्रसङ्गोपयुक्तत्वेन प्रसञ्जिताः । प्रतिव्याख्यानान्ते च स्वकृत
श्लोकेनाखिलव्याख्यानरहस्यप्रदर्शनपुरःसरं नव्यजीवानुद्दिश्योपदेशः कृतः। सर्वत्र स्वकृतौ गीर्वाणनापा
ROCCCOCOCCOUGC
JainEducation International 2010_051
For Private & Personal use only
www.jainelibrary.org