SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥११३॥ 256 र सुधा निन्दितः” इत्यादिमुनिस्तुतिं तेषां मुखाच्छुत्वाऽनयः कृतकृत्यो मुनि विसृज्य जिनधर्ममाहात्म्यं प्रवर्ध्य स्वगृहं ययौ । मुनिस्तु शुजोपयोगपूर्णः स्वात्मकार्यमसाधयदिति ॥ नो विश्वसेयाः क्षणमिन्ध्यिार्था,तब्ध्वेन्धियार्थान् स्मृतवीरवाक्यः । वश्येन्धियः सोऽपि मुनिर्जनेऽमु-मध्यात्मधर्म प्रकटीचकार ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकवि शस्तम्लेऽष्टोत्तरत्रिशततमं व्याख्यानम् ॥ ३० ॥ नवोत्तरत्रिशततमं ३०ए व्याख्यानम् ॥ अथ पुनरपीन्जियस्वरूपमेवाहआत्मानं विषयैः पाशै-नववासपराङ्मुखम् । इन्धियाणि निवघ्नन्ति, मोहराजस्य किङ्कराः॥१॥ । नवः संसारस्तस्मिन् वासो निवासस्तत्र पराङ्मुखः निवृत्त अग्निस्तम् आत्मानमिन्ज्यिाणि निबध्नन्ति। कैः ? विषयपाशैः कृत्वा, अत एवैते (तानि ) मोहराजस्य किङ्कराः ॥ अत्रार्थे सुकुमारिकार्यासंबन्धः स चायम्वसन्तपुराधाजसुतौ ससकजसकानिधानौ निष्क्रान्ती, पश्चाजीतार्थो जातौ । जगिनीं सुकुमारिकां तो कसकसकसकसका _JainEducation international 2010 For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy