________________
255
गः वैरं वनेष चमति. सधकनराः सारङ्गीवीणादिनादं तन्वन्ति, कर्णविषयरसिको हरिरणस्तत्स्वादमोहितः शब्दश्रवणार्थ समेति, तदा ऊटिति ते व्याधास्तं हिंसन्तीति १ । मातङ्गस्तु दुष्ट-15 निररचितां गर्वागतां कजविनिर्मितां हस्तिनीं वीक्ष्य तत्स्पर्शकरणे औत्सुक्यं दधत्तत्र पतति, कुधातृ-14
पादिनिर्निर्बलं जातं तं ज्ञात्वा कतिपयदिनानन्तरं तं बध्नन्ति हिंसन्ति चेति ३ । पतङ्गस्तु चक्षुर्विपियवशगो दीपकखिकायां मोहितो कम्पां ददाति स्वाङ्गं च जुहोति ३ । पङ्कजसुगन्धमोहितो प्राण-12
जियपरवशो शृङ्गो दिवा पङ्कजे तिष्ठति, रात्रौ तस्मिन् सङ्कोचं प्राप्ते महदुःखं प्राप्नोतीति ।। जिह्वावशिनो मीनास्तीक्ष्णखोहकण्टकाग्रस्थापितपिष्टगोलिकां वीदय खोखुपा मांसबुया तां गृह्णन्ति, तत्क्षणं च है। कण्टकाग्रजिन्ना मरणं खनन्ते ५ । इत्यादिवाक्यं श्रुत्वाऽनयकुमारः सर्वजनान् स्माह-"जो लोकाः!
जवतां मध्ये यः कोऽपि एकैकमिन्धियं वशीकरोति श्रीवीरप्रत्यहं च प्रत्याख्याति तस्यैकैकं महामूट्य-18/ दामिदं रत्नं ददामि" । तदान कोऽपि तत्करणार्थ समर्थोऽजूत , सर्वेऽपि मौनं दधुः, तदाऽनयकुमारो मुनीशंद
माह-"स्वामिन् ! नवनिस्तु ज्ञातसुतसमीपे पञ्चेन्धियविषयाः सर्वथा प्रत्याख्याताः, अतोऽमूनि पञ्च 2 रत्नानि यूयं गृहीत” । तदा मुनिः स्माह-"किं करोम्यहं ? समा बुद्धिधर्म काञ्चनपाषाणेषु, मया त्रिवि-3 त्रिविधेन शरीरशुश्रूषाकरणं परिग्रहमात्र प्रत्याख्यातम् , इन्धादिसौख्येष्वपि त्रिकालं मम स्पृहा हा नास्ति” । इति श्रुत्वा सर्वेऽपि ते खोका विस्मयं प्रापुः-"अहो! असौ सत्यो निःस्पृहः, अस्माभि
Jain Education International 201!
For Private Personal use only
www.jainelibrary.org