________________
उपदेशप्रा.
॥११॥
सुजफः प्राप्तज्ञानो मू; सर्वां विहाय विहायोवदप्रतिबन्धविहारी संयमधारी बनूव । प्रनुप्रसादादे- संज.१ कादशाङ्गसूत्रार्थविजातः । एकदा नागरास्तस्य मुनेः पूर्वावस्था संस्मृत्येति दध्युः-"अहो ! अयं को राजा मुक्त्वा व्रती जातः? पूर्वावस्थातोऽधुनाऽऽहारादिप्राप्त्या महान सुखी विद्यते । प्रागसौ रकोऽने-IPI करकै निन्द्य आसीत्, इदानीमिन्त्रादिनिर्वन्द्यो जातः । प्रागुलिष्टाहारप्राप्तिरपि पुर्खनाऽऽसीत् , सम्प्रति 8 | यथेन्चमश्नाति । अस्य वैराग्योदन्तः सर्वोऽस्मानिनिीतः" । इत्यादिनिन्दां कुर्वतः पौरान वीक्ष्य श्रेणि
कनूपपुत्रोऽनयकुमारः सचिवो दध्यौ-"अहो ! निष्कारणमिमे पौरास्त्यागीशममुं मुनि निन्दन्ति, 2 | परमार्थतत्त्वाविज्ञा मूढा अस्मिन्निःस्पृहे मुधा वैरदोषोनावनं वहन्ति, मुनिनिन्दया दृढतरकर्मसमूहं 8 चिन्वन्ति,अतोऽहं सर्वानप्येतान् बोधयामि” इति ध्यात्वा एकदा राजपथे सर्वपुरजनान् समूहीजूय स्थितान् । प्रेक्ष्य दरात्तमेव मुनि समागवन्तमालोक्यावसरझोऽजयकुमारः स्वयानाकुत्तीय त्रिः प्रदक्षिणां कृत्वा मुनि प्रणम्य पाच-हे पूज्य ! एकस्मिन् काले कतीप्रियाणामुपयोगः स्यात् ?”। गुरुः स्माह-"एकस्मिन् काखा एकस्यैवोपयोगो जायते”। स पुनः पप्रच-"एकैकमपि सेवितमिन्धियं मुखदं स्यान्न वा?"। गुरुः स्माह-एकैकमपीनिध्यं मृगादेरिवेह प्रेत्य च महाननर्थहेतुः, किं पुनः समुदितानि तानि ? । उक्तं च
कुरङ्गमातङ्गपतङ्गशृङ्ग-मीना हताः पञ्चभिरेव पश्च।
एकः प्रमादी स कथं न हन्या-धः सेवते पञ्चभिरेव पश्च ॥१॥ १ इन्येत इत्यर्थः.
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org