SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 253 | शुजाध्यवसायहेतुत्वेन यमुपयुज्यते, अप्रशस्तं च यदिष्टानिष्टेषु शब्देषु रागधेषनिमित्तं स्यात् ।। चक्षुः । इप्रशस्तं यद्देवगुरुसङ्कशास्त्रप्रत्युपेक्षणप्रमार्जनाद्यसमितिधर्मस्थानावलोकनादिना पवित्रीस्यात् , यच्च हसन-2 नर्तनक्रीमनरुदननाएकेन्द्रजालनिरीक्षणान्योन्ययुञ्जावेक्षणकामिनीसुरूपकुरूपाङ्गोपाङ्गाद्याखोकने व्याप्रि-5 यते तदप्रशस्तम् । प्राणं प्रशस्तं यदहत्पूजायां कुसुमकुङ्कुमकर्पूरादीनां सुगन्धितेतरपरीक्षायां गुरुग्ला-15 नादीनां च पथ्यौषधदानादौ साधूनां च संसक्तपाननदयाजदय जिज्ञासायामुपयुज्यते, अप्रशस्तं तु सुगन्ध* गन्धयो रागषकृत् ३। जिहेन्धियं प्रशस्तं यत्पञ्चविधे स्वाध्याये देवगुरुस्तुतिपरानुशिष्ट्यादौ गुर्वादिनक्त्या जक्तपानपरीक्षादौ चोपयोगि, अप्रशस्तं ख्यादिचतुर्विधविकथापापशास्त्रपरतप्त्यादौ रक्तविष्टश्रेष्ठानिष्टाहा- है। रादौ च यद्व्याप्रियते ।। स्पर्शनेन्ध्यिं प्रशस्तं यजिनस्नपनादौ गुरुग्खानादिवैयावृत्त्ये चोपयोगवत् , अप्र-12 शस्तं तु सूनुरुयाद्यालिङ्गनादौ व्यापारवत् ५ । अनया रीत्या सर्ववस्तुषु प्रशस्ताप्रशस्तनावौ शुजाशुजा-18 ध्यवसायफलप्राप्त्यनुसारेणानुगन्तव्यौ, तेनात्र चतुर्जङ्गी स्यात्-केषाश्चिक्रीवानां प्रशस्तं वस्तु जिनबि६म्बादिकं साधकं कारणं दृष्ट्वा प्रशस्तो बाधकलाव उदयति कालसौकरिकादिवत् १। केषाश्चित्प्रशस्तं वस्तु है समवसरणादिकं साधककारणं वीक्ष्य प्रशस्तः साधकनावो जायते पञ्चदशशततापसादिवत् १ । केषाश्चि-18 दप्रशस्तं बाधकनिमित्तं प्रेदय प्रशस्तसाधकनावः प्रवर्धते आषाढनर्तकर्षिप्रमुखवत् ३ । केषाश्चिदप्रशस्त है बाधकवस्तु समीदयाप्रशस्तजावः समुदेति, अस्य जङ्गस्य स्वामिनोऽनेके सुजूमब्रह्मदत्तादयो शेयाः ।। इत्यादिधर्मदेशनां श्रीवैशलेयास्थतः श्रुत्वा स निःस्वो रथ्यापतितवस्त्रखएमकन्याधारी शरावपात्री Jain Education International 2010 For Povate & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy