________________
SOCIOLOROSCAUSES
प्रव्राजयामासतुः । तस्याश्चोत्कृष्टरूपतयाऽऽकृष्टचेतसस्तरुणाः साध्वीप्रतिश्रये प्रविश्य तां निरीक्षांचक्रिरे ।
ततस्तउपश्वः कथितस्तयोमहत्तरया । पश्चात्तामेकगृहे निक्षिप्य रक्षिता । तान्यां सह ते तरुणा योजुमा-18 प्रारब्धाः । ततो “मन्निमित्तोऽयं मुन्योः क्लेश इति धिग्मामनर्थकारिशरीराम्" इति वैराग्यात्प्रतिपन्नं तयाऽन-2
शनम् । ततोऽतिदीणशरीरत्वात्संजातमोहातिरेकान्मृतेति मत्वा परिष्ठापिता तान्याम् । शीतपवनसंपर्का-13 है प्रत्यागतप्राणा दृष्टा सार्थवाहेन । स्त्रीरत्नमेतदिति बुझ्याऽन्यङ्गोपर्तनौषधादिक्रमेण स तां पुनर्नवां चक्रे । तयाऽपि तथानवितव्यतया कर्मवैचित्र्यादनुपकृतवत्सलोऽयमिति मत्वा सर्व प्रतिपेदे । स्थिता कियन्त-2
मपि कालम् । अन्यदा दृष्टौ चातरौ, पतिता तच्चरणेषु, निवेदितो वृत्तान्तः । तान्यां विमोच्य सार्थः है वाहात् पुनरिति शिक्षिता, यतः
सरित्सहस्रपुष्पूर-समुजोदरसोदरः। तृप्तिमान्नेन्धियग्रामो, नव तृप्तोऽन्तरात्मना ॥१॥ | हे नव्य! अयमिन्जियग्रामः तृप्तिमान् न नवति कदापि तृप्तिं न बनते, यस्मादजुक्तेषु ईहा नुक्रमानेषु मग्नता जुक्तपूर्वेषु स्मरणम् इति त्रैकालिकी अशुञा प्रवृत्तिरिन्जियार्थरक्तस्य, तेन न तृप्तिः । कीदृश इन्धि-I यग्रामः ? सरितां सहस्रेण मुष्पूर्यते सहस्रशो नदीपूरैः पुष्पूरोऽपूर्यमाणो यः समुप्रस्तस्य सोदरः सदृशः। इन्ज्यिाभिलाषस्तु शमसंतोषेणैव पूर्यते तदर्थ हितोक्तिरियम्-हे उत्तम ! अन्तरात्मना आत्मनोऽन्त-16 गतेन स्वरूपेण तृप्तो जव । अयं हि जीवः संसारचक्रक्रोमीजूतपरजावान् आत्मतया मन्यमानः शरीहारमेवात्मा इति बहि वे कृतात्मबुद्धिः बाह्यात्मा सन् अनन्तपुजलपरावर्तकालं मोहावगुण्डितः पर्यटति,
A
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org
M