SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ६ उपदेशप्रा. ॥११॥ POSTGELEGRA 258 स एव निसर्गाधिगमान्यां स्वरूपपररूपविजजनेन अहं शुध इतिकृतनिश्चयः सम्यग्रत्नत्रयात्मकमात्मान- संज२१ मात्मत्वेन जानन रागादीन परत्वेन निर्धारयन् सम्यग अन्तरात्मा उच्यते, स एव सम्यग्दर्शनखा| काखे निर्धारितस्वरूपपूर्णताप्राप्तौ परमात्मा नवति, अत इन्धियविषयत्यागो युक्तः ॥ पुरः पुरः स्फुरत्तृष्णा-मृगतृष्णानुकारिषु। इन्जियार्थेषु धावन्ति, त्यक्त्वा ज्ञानामृतं जमाः ॥५॥ मूर्खा ज्ञानामृतं त्यक्त्वा इन्जियार्थेषु रूपरसगन्धस्पर्शशब्दखक्षणेषु धावन्ति थातुरा भवन्ति तदर्थे 18 यत्नदम्नवाणिज्यमुएझनादि कर्म कुर्वन्ति । कीदृशेषु इन्धियार्थेषु ? पुरः पुरः अगेऽने स्फुरन्ती या तृष्णा जोगपिपासा तया मृगतृष्णा जलज्रान्तिस्तत्सदृशेषु ॥ इन्जियनोगा न सुखं, घ्रान्तिरेव तत्त्वविकलानाम् । यतः वारमणंतं जुत्ता, वंता चत्ता य धीरपुरिसेहिं । ते जोगा पुण श्छइ, जोत्तुं तिएहाउलो जीवो ॥१॥ | अत एव महाचक्रधरा वासुदेवा मएमलिकादयः कएमरीकादयश्च विषयव्यामोहितचेतना नरके 5 दीनावस्थां प्राप्ताः । किं बहुना ? मा कुरुध्वं मा कुरुध्वं विषयविश्वासम् । अहह पूर्वनवास्वादितसाम्य-IA ॥११॥ सुखस्मरणेन तृणीयन्ति अनुत्तरविमानसुखं लवसत्तमाः । इन्जादयोऽपि विषयत्यागेऽसमर्था खुवन्ति । पीठे मुनीनां चरणकमखेषु।श्रतोऽनादिकालादनेकधा नुक्तविषया वारणीयाः, तत्सङ्गोऽपिन विधेयः,न JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy