________________
122
उपदेशप्रा.
॥४६॥
छक्कर
ननु परिषदेन्यः कोऽस्य विशेषः? उच्यते-परिषहाः स्वपरकृतक्लेशरूपाः, कायक्लेशस्तु स्वकृतक्लेशा- संज. २० नुजवरूप इति विशेषः । कायक्लेशे प्रत्यहं कर्मक्ष्यादिगुणः, अत एव बुद्मस्थजिनकहिपकादयः प्रायो निरन्तरमूर्ध्वस्था एव तिष्ठन्ति । यदाप्युपविशन्ति तदाप्युत्कटिकादिविषमासनेनैव । तन्नवसिद्धिगामिश्री-IN वीरप्रनुणा इदं तपः सम्यगुपात्तं । यथा श्रीज्ञातपुत्रश्वद्मस्थावस्थायां पञ्चदशदिनाधिकसार्धादशवर्ष-13 मध्ये पर्यस्तिकां विधाय न कदापि क्षणमुपविष्टः, मुहूर्त्तमात्रनिजां चोर्ध्वस्थ एव चकारेति । अपि च कायक्लेशतपोऽपि सिवान्ताविरोधयुक्तितः कृतं सार्थक,अन्यथाऽज्ञानतपस्विनो बहुविधं कायक्लेशं ? सहन्ते, पञ्चाग्निसाधनं कमगदिवत् । सूर्यानिमुखन्यस्तनेत्राच्यामूर्ध्वबाहुधारणं श्मश्रुवर्धनमध्वौं पादौ 31 वृक्षशाखायां बनाऽधोमुखीजूय महाकष्टं कुर्वन्ति, पूरणजमदग्निकौशिकादिवदिति तत्सर्वं निरर्थक, श्राप्तागमयुक्तिविकखत्वादिति ॥
यस्मिन् नवे सिजिमवश्यमाप्स्यति, एतत्तपस्तत्र जवे तनोत्यपि ।
श्रीवीतरागोऽपि सदागमाञ्चितं, नित्यं समाराध्यमतस्तपोऽर्थिनिः॥१॥ ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यवृत्तौ विंश
स्तम्ने पमशीत्यधिकदिशततम ५०६ व्याख्यानम् ॥
करून
॥४६॥
____JainEducation international 2010
For Private & Personal Use Only
www.jainelibrary.org