SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 121 Pान्येव स्वस्वविषयप्रवृत्त्यौत्सुक्यदर्शनात् । जिह्वन्धियमुत्कलो मङ्गुसूरिरनेकषुर्गतिपुःखमवाप । तथा कएमरीकमुनिः रसनाखौट्यात्सहस्रवर्षानुष्ठितसंयमाचारमहारयत् । अतो रसत्यागतपोऽवश्यं साधुश्राबैविधेयमिति ॥ अथ कायक्वेशाहतपःपञ्चमाचारमाहवीरासनादिना क्वेशः, कायस्यागमयुक्तितः। तनुबाधनरूपोऽत्र, विधेयस्तत्तपः स्मृतम् ॥१॥ स्पष्टः । नवरं वीरासनं, श्रादिशब्दात्कटिकासनादिकं केशोड्युञ्चनं च । वीरासणउकुमुआसणाई खोबाइल य विन्ने । कायकिलेसो संसारवासनिवेशहेन ति ॥ १॥ खोचवर्णनं त्वन्यैरप्युक्त पश्चात्कर्म-पुरःकर्मजीवहिंसापरिग्रहाः । दोषा ह्येते परित्यक्ताः, शिरोखोचं प्रकुर्वता ॥१॥ सोचस्तु दिग्विधः स्थानाङ्गागमे प्रोक्तः, तथाहि-पञ्चेन्धियजयनं चतुष्कषायत्यजनं, एतन्नवविधं| जावखुश्चनं, दशमं केशबुञ्चनं व्यसत्कं ज्ञेयं, तन्नवविधजावलुञ्चनपूर्व ग्राह्यं ।अत्र चतुर्नङ्गी-यथा कश्चि-18 प्रथमं नावखोचं कृत्वा पश्चाद्रव्यसोचं करोति साधुरेव साधुर्नवति, अत्र जम्बूस्वाम्यादयोऽवदाताः। कश्चित्प्रथमं जावलोचं विधाय जव्यसोचं न विदधाति, अत्र मरुदेव्यादयो दृष्टान्ताः। कश्चित्प्रथमं अव्यसोचं कृत्वा पश्चान्नावलोचं करोति, मकसाध्वादिवत् । कश्चित्प्रथमं व्यसोचं करोति पश्चान्न नावलोचं,8 अत्रार्थ उदायिनृपमारकविनयरत्नज्ञातं आधुनिकवेषधारिझातं वा जीविकार्थ गृहीतलिङ्गज्ञातं वेति । For Private Personal Use Only __JainEducation international 2010 www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy