________________
+
+
+
120 उपदेशप्रा.
निःसारयामास । प्रतिदिनमेवं करोति । एकदा साहसिकसाधुनैकेन पृष्टं-"कस्त्वं नोः ? कथं रसनामा
कृष्य दर्शयसि ?" । ततः सविषादं यक्षः प्रकटीनूयोवाच-"अहं धर्माध्वपङ्गुलवशुरुरायमङ्गुनामा ॥४५॥
प्रमादान्मूलहतिं प्राप्य महाव्रतनङ्गं विधायात्र पुरनिर्धमने यहो जातः । नवनिरपि महारसलाम्पट्यपरैर्न जान्यं, जिह्वास्वादेन पतितोऽहं इति ज्ञापनायैवं करोमि" इति श्रुत्वा ते सविस्मया रसत्यागतपस्युद्यतधियो बभूवुः । सर्वेषां पुरस्त इत्युपदेशं वितन्वन्ति-"इन्जियजयो हि पुंसां परमसंपधेतुः । यतः। इन्जियाएयेव तत्सर्व, यत्स्वर्गनरकावुनौ । निगृहीतविसृष्टानि, स्वर्गाय नरकाय च ॥१॥ INI रणजेतारस्तु बहवो वीक्ष्यन्ते, परमिन्जियजेतारो मुर्खजाः, यथा____ शतेषु जायते शूरः, सहस्रेषु च परिमतः । वक्ता शतसहस्रेषु, दाता लवति वा न वा ॥१॥
न रणे निर्जिते शूरो, विद्यया न च परिमतः। न वक्ता वाक्पटुत्वेन, न दाता धनदायकः ॥२॥
इन्धियाणां जये शूरो, धर्म चरति परिमतः । सत्यवादी नवेषक्ता, दाता जीताजयप्रदः ॥ ३॥ तथा सकलेन्धियजयमूखकारणं रसनेन्जियजयः। तक्रायस्तु तादृशाहाराहारव्यवस्थया कार्यः । श्राहारोऽनिन्द्यकर्मसंपन्नः परिमितः कुशलक्रियाप्रवृत्त्यर्थमाहारयितव्यः । अत्याहारेण नवनवमनोरथप्रवृभिः प्रबल निषोदयः सतताशुचिता देहावयवगौरवं समग्रकियोपरमः प्रायः सरोगता चेति कृत्वा निरन्तरमतप्तमेव स्थाप्यं रसनेन्धियं । अस्मिन्नतृप्तेऽपराणि सर्वाणि तृप्तान्येव स्वस्व विषयनिवृत्ते, तृप्ते च सर्वाण्यत
१ व्याहारो वचनम्.
॥४
॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org