SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 119 दाबादस्य बंशी जावीति विचारणया विषशचित्तं गुरुं विज्ञाय येन नतकुखनिक्षा सर्वाश्च विकृतयस्त्यक्ताः। तत्तपसा नडुसपुरे पद्माजयाविजयाऽपराजितानिधानानिश्चतसनिर्देवीजिः पर्युपास्यमानं वीक्ष्य "कयं । नारीजिः परिकरितोऽयं सूरिः” इतिशङ्कापरायणः कश्चिन्मुग्धस्तानिरेव शिक्षितः । ततस्तानिर्गुरवः । ६ प्रेरिताः-"स्वामिन् ! किश्चित्कार्यमस्माकं समादिश" । सूरिजिः प्रोक्तं- “सोपववारणार्थ लघुशातिस्तोत्रं युष्मन्नामगर्जितं विदधामि, तस्याधिष्ठातृत्वं युष्मानिः स्वीकार्य” इति गुरुवाक्यं तानिरङ्गीकृतमिति । अथ व्यतिरेकयुक्तिमाह-ये रसत्यागं न कुर्वन्ति ते मङ्गुसूर्यादिवन्महतीं हानि प्रामुवन्ति-13 तथाहि-मथुरायां मङ्गुनामाचार्यः साधुपञ्चशतीपरिवृत श्रास्ते । जनास्तमुपदेशगुणै रञ्जितास्तदा तं युगप्रधानमाहुः । यतः विहाय कार्यान्तरमन्तराय-मन्याननादृत्य मुनीनशेषान् । जक्त्या वशीजूत श्वातिरिः, सूरि सिषेवे हि जनस्तमेव ॥१॥ | ते जनाः स्निग्धमधुराद्यशनादिनिर्नित्यं सेवन्ते । क्रमेण कर्मवशासलौट्यं जातं, तेन नित्यावासं प्राप । ततः कालान्तरे सातगौरवाविहारोपदेशादिक्रियालसो जातः, शधिगौरवान्मिथ्याजिमानी यथा| हविनयाद्यससोऽजूत्, रसगौरवात्तु क्षेत्रकुलादिसंसक्तीभूय गोचरीगवेषणाखसो जातः । क्रमेण तत्रैव मृत्वा नगरनिर्धमनप्रत्यासन्नयक्षायतनाधिष्ठायकत्वेन व्यन्तरो जज्ञे। विजनेनावलोक्य पूर्वजवं संजातपश्चात्तापोऽधुनेदं प्राप्तकालमिति संचिन्त्य साधूनां बहिर्गब्बतां पुरतो यक्षप्रतिमामुखान्महतीं जिह्वां MAHARASSASSISLAG ___JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy