SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ४४ ॥ Jain Education International 2010_ 118 ॥ विंशतितमः स्तम्नः ॥ षकशीत्यधिकद्विशततमं २८६ व्याख्यानम् ॥ अथ चतुर्थ रसत्यागाइतपश्चाचारमादविकृतिकानां यत्यागो यत्र तपो हि तत् । प्राविकृतिं गृह्णाति विधिपूर्वकम् ॥ १ ॥ स्पष्टः । विकृतिका दुग्धदधिघृततैलगुरु पक्वान्नादयो जक्ष्याः, मधुमांसमद्याक्षणा श्रजयाः, तेषां त्यागः सर्वेषां कियतां वा सर्वदा वर्षपर्वतिथिपरमासी चतुर्मासाद्यवधि वा वर्जनं विकारहेतुत्वात् । कदाचित्कारण उत्पन्ने विकृतिरसं गृह्णाणि तदाऽपि गुरुपृष्ठादिविधिपूर्वकमेव, यतो निशीथचूर्णो – “विण्य - | पुखं गुरुं वंदिकण जाइ–इमेण कारणेन इमं विगई एवइां पमाणेणं इत्तियं कालं तुझेहिं श्रणुन्नाए जोतुमिष्ठामि एवं पुलिए श्रणुन्नाए पला निरकं पविको गहणं करेइ त्ति" । रसत्यागो हि यावज्जीवमपि निर्वहति, उपवासादि तु कियत्समयमेवैतच्च लोकेऽपि बहवः कुर्वन्ति रसत्यागं तु ज्ञाततत्त्वा एवेत्युपवासादिन्योऽप्यस्याधिकलाजत्वं । अत एवानेके व्रतिनो विकृतित्यागं विदधति । यथा श्रीनानेयात्मजया सुन्दर्या पष्टिसहस्रवर्षाणि यावदाचाम्लैः सर्वविकृतित्यागः कृतः । यथैकोनविंशतितमश्रीमन्मानदेवसूरिपदस्थापनावसरे यत्स्कन्धयोरुपरि निःस्पृहादिगुणेन प्रसन्नी जूते जारतीलक्ष्म्यौ सादावीदय चारि For Private & Personal Use Only स्तंच. २० ॥ ४४ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy