SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ___123 A A सप्ताशीत्यधिकद्विशततमं ७ व्याख्यानम् ॥ अथ संलीनताहृ षष्ठतपाचारमाहइन्धियादिचतुर्नेदा, संदीनता निगद्यते । बाह्यतपोऽन्तिमो नेदः, स्वीकार्यः स्कन्दकर्षिवत् ॥ १॥ स्पष्टः । नवरं संलीनता गुप्तता विविक्तशयनासनेत्यर्थः । सा चतुःप्रकारा । तत्स्वरूपं चेदं * पूर्वसूरिस्तुतं NSAR II इंदियकसायजोए, पड्डुच्च संलीणया मुणेयबा । तह य विवित्तचरिया, पन्नत्ता वीयरागेहिं ॥१॥ KI तत्र श्रवणेन्जियेण शब्देषु मधरामधरा दिनेदेषु रागक्षेषाकरणं श्रोत्रेन्जियसंलीनता । एवं चक्करादी-II लियेष्वपि जावनीयं १ । कषायसंलीनता कषायाणामनुदीर्णानामुदयनिरोधेन उदीर्णानां च निष्फली-1 करणेन विज्ञेया । योगसंलीनता पुनर्मनोवाकायलक्षणा योगानामकुशखानां निरोधः कुशलानां चोदी-1 तारण ३ । विविक्तशयनासनतारूपा पुनः संलीनताऽऽरामादिषु स्त्रीपशुपएमकादिरहितेषु यदवस्थानं । है इति चतुर्विधाऽप्यसौ पाट्या, ये न पाखयन्ति ते श्रुतमात्रधर्मग्राहितापसवन्महापुःखपरंपरां खजन्ते । तथाहि8] कचिद्धामे कश्चिद्विजः पापजीरुस्तापसत्वं प्रपेदे । श्रुतं चानेन कृपया धर्म इति । अन्यदा कोऽपि तापसः सन्निपातरोगार्थोऽभूत् । चिकित्सकेन शीतवारिपानं निवारितं । अन्यदा तापसेषु क्वापि गतेषु सब SSESSLOSOSLUSTUSASUSAS Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy