________________
___123
A
A
सप्ताशीत्यधिकद्विशततमं ७ व्याख्यानम् ॥
अथ संलीनताहृ षष्ठतपाचारमाहइन्धियादिचतुर्नेदा, संदीनता निगद्यते । बाह्यतपोऽन्तिमो नेदः, स्वीकार्यः स्कन्दकर्षिवत् ॥ १॥ स्पष्टः । नवरं संलीनता गुप्तता विविक्तशयनासनेत्यर्थः । सा चतुःप्रकारा । तत्स्वरूपं चेदं
* पूर्वसूरिस्तुतं
NSAR
II इंदियकसायजोए, पड्डुच्च संलीणया मुणेयबा । तह य विवित्तचरिया, पन्नत्ता वीयरागेहिं ॥१॥ KI तत्र श्रवणेन्जियेण शब्देषु मधरामधरा दिनेदेषु रागक्षेषाकरणं श्रोत्रेन्जियसंलीनता । एवं चक्करादी-II लियेष्वपि जावनीयं १ । कषायसंलीनता कषायाणामनुदीर्णानामुदयनिरोधेन उदीर्णानां च निष्फली-1
करणेन विज्ञेया । योगसंलीनता पुनर्मनोवाकायलक्षणा योगानामकुशखानां निरोधः कुशलानां चोदी-1 तारण ३ । विविक्तशयनासनतारूपा पुनः संलीनताऽऽरामादिषु स्त्रीपशुपएमकादिरहितेषु यदवस्थानं । है इति चतुर्विधाऽप्यसौ पाट्या, ये न पाखयन्ति ते श्रुतमात्रधर्मग्राहितापसवन्महापुःखपरंपरां खजन्ते ।
तथाहि8] कचिद्धामे कश्चिद्विजः पापजीरुस्तापसत्वं प्रपेदे । श्रुतं चानेन कृपया धर्म इति । अन्यदा कोऽपि
तापसः सन्निपातरोगार्थोऽभूत् । चिकित्सकेन शीतवारिपानं निवारितं । अन्यदा तापसेषु क्वापि गतेषु सब
SSESSLOSOSLUSTUSASUSAS
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org