SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 124 उपदेशप्रा. गदातः नव्यतापसस्य पार्श्वे शीतं वारि प्रार्थयत् । कृपया धर्म इति कृत्वा दत्तं तेन, प्राप्तोऽतिक्सेशं तंज. ३० रोगी। श्राक्रुष्टश्च नव्यतापसोऽपरैः-"रे मूर्ख ! हतोऽसौ त्वया । किं वा न संभाव्यमज्ञानिन इति"। ॥४७॥ चिन्तितं च तेन-"अज्ञान्यहमस्मि, तज्ज्ञानमधीये"। तत्परता तेनेति श्रुतं-"तपश्चर्या विना ज्ञान निरर्थक, तपसा ज्ञानावाप्तिः। यतस्तपस्विनः प्रपश्यन्ति त्रैलोक्यं सचराचरं" इति श्रुत्वा स्वाधीन 5 तत्तपः करोमीति कस्यापि चनाख्याय गतः पर्वतगुप्तां गुहां । तत्र तपः प्रारब्धं, कन्दमूलफलादेरपि । त्यागेनातिक्रान्तेषु कियत्स्वपि वासरेषु दुधापीमितः कण्ठगतप्राण एकदा तजवेषणपरैस्तापसैः प्रेक्षितः, - नक्तं च-"न खहवनया रीत्या तपः क्रियते, शरीरमाद्यं खलु धर्मसाधनमितिवचनात्समाधानं हि धर्मस्य । मूखं"। इति श्रुत्वा ततः समाधाने यनं करोमीत्यगमनाम सः । लेने च पूजां भक्तजनेच्यः । कियनि दिन“ब्धं धनं । ज्ञातस्वरूपैश्च भूतः प्रारब्धः परिचयः । तश्विास गतेन तेनाख्यातः स्वानिमतस्तत्पुरः 18| समाधानमूलो धर्म:-"यदि कञ्चनकामिन्यादि खब्धं तदाऽनुजवनीयं, यदि न लब्धं तदा तत्स्पृहा-15/ तिरेकः पूर्व पश्चाधा न ध्येयः” इति समाधानार्थ श्रुत्वा तैधूतैर्बन्धोपायैर्गणिकाढौकनादिप्रयोगेणापहृतं । तम्घनं । ज्ञातं च लोकैः, निर्घाटितश्च । एवं श्रुतमात्रयाही वचन नावार्थानालोचकः शास्त्रोपदेशानाम-| योग्यः चतुर्विधसंखीनतातपोरहस्याज्ञश्चानेकजवपरंपरां प्रापेति । अथ श्लोकोक्तं चतुर्धासंखीनतातपःसमन्वितस्कन्दकतापससाधुझातं, तथाहि श्रीपञ्चमाङ्गानुसारेणकयङ्गलापुर्युद्याने श्रीवीरः समवसृतः, तत्पुरसमीपे श्रावस्तीषने स्कन्दकपरिव्राजको वसति स्म JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy