SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ _266 संज.२१ उपदेशपा. I अथ दितीया शधिसुन्दरी श्रेष्ठिसुता तावलिप्तीश्रीवणिजा श्रीमता परिणीता । तया सह वणिक 18 समुझे चखितः । पोते जग्ने घयमप्येकत्र फलके लग्नं, कापि दीपे स्थितम् , चिहं कृतम्, केनापि ॥११॥ वणिजा तच्चिहं वीक्ष्य स्वपोते दम्पती नीतौ । वणिजा झम्धिसुन्दरीबुब्धेन जर्ता समुफे पातितः । सा प्रार्थिता । तयोपदेशः प्रदत्तः। स पाह-"तव कृते तव पतिः समुजे मया पातितः" । सा तत्स्वरूपं ज्ञात्वा काखविलम्ब व्यधत्त । पोते जग्ने सा फखकेन सोपारे प्राप्ता, तत्र फलकेन पूर्वायातेन जा सह में मेलापको जझे । सोऽपि वणिक् पोते जग्ने फलकं लब्ध्वा तत्रैवागात् , पापेन कुष्ठी जले। ततो दम्पत्यो रनयोनयनगोचरं गतः। पूर्वोपकारकृतं तं विज्ञाय तान्यां स औषधादिना नीरोगः कृतः । तेन तो 5 क्षिमितौ। तान्यां स धर्म माहितः । श्रियमुपाय॑ स्वस्थानं गतौ । सा दीक्षामाददे । इति शधिसुन्दरी ॥ उजयवयस्ययोदृष्टान्तमुक्त्वाऽनन्तरतृप्तिवर्णनावसरे शेषयोध्योः स्वरूपं खिखिष्यामीति ॥ प्रशान्तचित्तेन जिताहनावे-नैवाहता सा सफला क्रिया च । प्रावेऽपि कष्टे स्वक्रियां सुशीखा, मुञ्चन्ति नो तां रतिसुन्दरीवत् ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशे स्तम्ने एकादशाधिकत्रिशततमं व्याख्यानम् ॥ ३११॥ KURUMSALUSASUKASANSK ॥११०॥ _JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy