________________
_266
संज.२१
उपदेशपा.
I अथ दितीया शधिसुन्दरी श्रेष्ठिसुता तावलिप्तीश्रीवणिजा श्रीमता परिणीता । तया सह वणिक
18 समुझे चखितः । पोते जग्ने घयमप्येकत्र फलके लग्नं, कापि दीपे स्थितम् , चिहं कृतम्, केनापि ॥११॥ वणिजा तच्चिहं वीक्ष्य स्वपोते दम्पती नीतौ । वणिजा झम्धिसुन्दरीबुब्धेन जर्ता समुफे पातितः । सा
प्रार्थिता । तयोपदेशः प्रदत्तः। स पाह-"तव कृते तव पतिः समुजे मया पातितः" । सा तत्स्वरूपं
ज्ञात्वा काखविलम्ब व्यधत्त । पोते जग्ने सा फखकेन सोपारे प्राप्ता, तत्र फलकेन पूर्वायातेन जा सह में मेलापको जझे । सोऽपि वणिक् पोते जग्ने फलकं लब्ध्वा तत्रैवागात् , पापेन कुष्ठी जले। ततो दम्पत्यो
रनयोनयनगोचरं गतः। पूर्वोपकारकृतं तं विज्ञाय तान्यां स औषधादिना नीरोगः कृतः । तेन तो 5 क्षिमितौ। तान्यां स धर्म माहितः । श्रियमुपाय॑ स्वस्थानं गतौ । सा दीक्षामाददे । इति शधिसुन्दरी ॥ उजयवयस्ययोदृष्टान्तमुक्त्वाऽनन्तरतृप्तिवर्णनावसरे शेषयोध्योः स्वरूपं खिखिष्यामीति ॥
प्रशान्तचित्तेन जिताहनावे-नैवाहता सा सफला क्रिया च । प्रावेऽपि कष्टे स्वक्रियां सुशीखा, मुञ्चन्ति नो तां रतिसुन्दरीवत् ॥ १॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशे
स्तम्ने एकादशाधिकत्रिशततमं व्याख्यानम् ॥ ३११॥
KURUMSALUSASUKASANSK
॥११०॥
_JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org