________________
382 उपदेशप्रा. श्रुत्वा दध्यौ तस्य पिता-"नूनं प्रागप्येवंविध एव नरो नविष्यति, धिग मां प्रियायां सुशीवायां नि:-AIR
स्नेहवन्तम्" । सोऽपि रोहको 'मयाऽस्या विप्रियं कृतमतः कदाचिदियं मां विषादिना हन्ति' इति । ॥१७६॥
ध्यात्वा सदैव पित्रा सह जुङ्क्ते । अन्यदा पित्रा सहावन्त्यां गतः, तां वीदय वीस्मयं प्राप । ततः पित्रा | सह पुरीतो निर्गतः। पिता च मे किमपि विस्मृतम्' इति रोहकं सिप्रातटेऽवस्थाप्य स्वयं पुरी प्राविशत् ।। रोहकोऽपि नदीसैकते वप्राकारां पूर्णा पुरी सिकतानिराखिखत् । इतश्चाश्वं वाहयन्तं नृपं तत्राखिखितपुरमध्ये गवन्तं स आह-"जो राजपुत्र ! माऽनेन पथा गमः" । तेनोक्तं-"किमिति । सोऽवक"रे! त्वं राजकुदमिदं न पश्यसि ?" । नृपोऽपि यथार्थ तदालिखितं वीक्ष्य तं पाच-"रे पूर्व त्वया । पुरमेतत् दृष्टमासीत् न वा?" । सोऽवक्-"न कदाचित् , केवलं नटग्रामादद्यैवाहमिहागतः" नृपो । दध्यौ-"अहो ! शिशोः प्रज्ञातिशयः!"। "किं ते नाम?" । तेनोक्तं-"रोहक इति मे नाम" । अत्रा-18 तान्तरे रोहकपिताऽऽगतः । तेन सह स्वस्थानं गतः।। PI अथ नृपेण चिन्तितं- "ममैकोनपञ्चशती मन्त्रिणामस्ति, तेषां सर्वेषां बुधिरेकत्र सचिवे स्यादेवंविधं दाधीसखं करोमि, येन राज्यतेजो वर्धते” । अथ रोहकबुझिपरीक्षार्थ सामान्यतो ग्रामप्रधाननरानुदिश्यैवमादिष्टवान्-"युष्मद्रामस्य बहिरतीव महती शिला वर्तते, तामनुत्पाख्य राजयोग्यं मएमपाठादनं कुरुत" । इति नृपाज्ञां श्रुत्वा सर्वेऽपि चिन्तामनेकविधां चक्रुः, मध्याह्नो जातः । तदा रोहक एत्य ॥१६॥ जनकं प्राह-वीमितोहमतीव लुधया, समाग गृहे नोजनाय" । जरतः प्राह-"वत्स! त्वं निश्चि
कककककष्ट
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org