________________
455 इपितः" । कृष्णोऽवक् शपथपूर्व नाहं तत्रागाम् । साऽपि जगौ-"सर्वत्र तवैव चेष्टितं विद्यते” । ततो 18/ | विषक्षः कृष्णो रुक्मिणीगृहे समेतः । तदा नारदोऽन्येत्य द्वयोरग्रे जगाद-"येनात्र विहितं कृष्णरूपं । स एव जवतोः पुत्रः" । तो द्रुतं पित्रोश्चरणयुगलं नत्वा प्रघुम्नः कृताञ्जलिः प्राह-"अहं युवयोरङ्गजो यादवानामपूर्व कमपि चमत्कारं न दर्शयामि तावन्मौनं कार्य" । तान्यामालिङ्गय तघाक्यं स्वीकृतं ।।। तदा स्वाम्बां रथारूढां कृत्वा सोऽचक्षत् । स शङ्ख वादयन् यादवान् होजयामास, जजप चेति- हरामि रुक्मिणीमेष, कृष्णो रक्षतु चेद्बली । अहमेव समर्थोऽस्मि, जंक्तुं वैरिवखं धनम् ॥१॥
इत्यादि जरूपन् पुराबहिर्गतः । तदा कृष्णेन ध्यातम्-"नूनमयं कोऽपि मां विप्रतार्य मायावी मम पक्षीमपहृत्य याति, एष मया हन्तव्यः" । इति ध्यात्वा ससैन्यः सायुधस्तत्पृष्ठे गतः।। प्रद्युम्नश्च हरेः सेनां नंक्त्वा विद्याबलायरिं । सद्यो निरायुधं चक्रे निर्दन्तमिव दन्तिनम् ॥ १॥
यावविष्णुर्विषोऽजूत्तावदेत्य नारदस्तस्य संशयं बनङ्ग । ततः प्रद्युम्नः पितुश्चरणयोः पपात जगौ । P -"हे पितः! ममापराधः सोढव्यः, मया कौतुकाय दर्शितमिदं" । तत कृष्णः उत्सवेन तं पुत्रं नगरे ।
निनाय । तदा दुर्योधन एत्य जगौ-"जोः कृष्ण ! मम पुत्री त्वत्स्नुषा केनाप्यपहृता, तस्याः शुधिं कुरु" । कृष्णोऽवक-"किं क्रियते । तस्याः शुधिस्तु कापि न लब्धा" । पितरं खेदं दधानं वीक्ष्य प्रद्युम्नः पाह-"विद्यया तागहमत्रानेष्यामि, खेदो न कार्यः” । ततः सद्यः तां तत्रानिनाय । ततः कृष्णसुयो
NAS
Jain Education International 2010_01
For Private & Personal Use Only
www.jainelibrary.org