SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. स्तज. ॥२३७॥ ककककककक 504 विघजनवर्गस्त-रक्ष्मानिधिर्जनयितेव सुते ॥५॥ दृष्टान्तशास्त्रादिविरुधमत्र, यत्किञ्चिमुक्तं मतिमान्धयोगात् । ईर्ष्यादि हित्वा मयि शुद्धचित्ताः, कारुण्यमाधाय विशोधयन्तु ॥ १० ॥ एतद्न्यलिखनप्रचिन्तनात् सुकृतानिरन्तरं जूयात् । श्रीजिनधर्मप्राप्तिः श्रोतुश्चोधर्तुः पठितुश्च ॥११॥ सर्वकड्याएकारणं, सर्वश्रेयस्कसाधनम् । प्रशस्यपुण्यकृत्यानां, जयत्याईतशासनम् ॥१२॥ ॥ इत्युपदेशप्रासादसंबन्धः संपूर्णः॥ ॥ समाप्तोऽयं चतुर्थो विजागः॥ CATसबाट समाप्तोऽयं उपदेशप्रासादग्रन्थः WISHERBERIEWESSETTERISTIBIDES ॥१३॥ JainEducation International 2010_0 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy