________________
ARCHAEOLOGY
359 व्याधिजन्मजरामृत्यु-प्रस्तानां प्राणिनामिह । विना जिनोदितं धर्म, शरणं कोऽपि नापरः ॥ १५॥ सर्वेऽपि जीवाः स्वजना, जाताः परजनाश्च ते । विदधीत प्रतिबन्धं, तेषु को हि मनागपि ॥२०॥ अर्हन्तो मम शरणं, शरणं सिम्यसाधवः । उदीरितः केवसिजि-धर्मः शरणमुच्चकैः ॥ १॥ चतुर्विधाहारमपि, यावजीवं त्यजाम्यहम् । उन्लासे चरमे देह-मपि हि व्युत्सृजाम्यहम् ॥ १५॥ पुष्कर्मगर्हणां जन्तु-क्षामणां नावनामपि । चतुःशरणं च नम-स्कारं चानशनं तथा ॥ ३ ॥
एवमाराधनां पोढा, स कृत्वा नन्दनो मुनिः। धर्माचार्यानहमयत् , साधून साध्वीश्च सर्वतः॥५॥ 81 पष्टिं दिनान्यनशनं, पालयित्वा समाहितः । पञ्चविंशत्यब्दलद-पूर्णायुः सोऽममो मृतः॥: ।
प्राणतस्वर्गे समुत्पन्नः। श्रायुर्विंशतिसागरोपममितं सोऽपूरि देवाग्रणीः, पर्यन्तेऽपि विशेषतः प्रतिकलं देदीप्यमानः श्रिया। मुह्यन्ति ह्यपरे त्रिविष्टपसदः षण्मासशेषायुषः, क्वाप्युच्चैर्ननु तीर्घकृदिविषदोऽत्यासन्नपुण्योदयाः ॥ ६॥
ततश्चयुत्वा श्रीवीरजिनेश्वरश्चरमती
पञ्चविंशतितमे नवेऽर्हता, वर्धमान जिनस्वामिना कृतम् ।
यत्तपो ददतु मादृशां च तत् , नावमङ्गलमिदं महोत्तमम् ॥१॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे
स्तम्ले पत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३६॥
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org