________________
360 उपदेशप्रा. सप्तत्रिंशदधिकत्रिशततमं व्याख्यानम् ३३७ ॥
संज.५३ ॥१६॥
श्रथ रोहिणीचरितमाहश्रीवासुपूज्यमानम्य, तपोऽतिशयप्रकाशकम् । रोहिण्याः सुकथायुक्तं, रोहिणीव्रतमुच्यते ॥ १॥ 18 चम्पापुर्या श्रीवासुपूज्यात्मजो मघवा राजा । तस्य लक्ष्मी राही सदाचारा । तस्या अष्टौ तनया, तेषामुपरि रीहिणी पुत्री जाता । राज्ञा वर्धापनं कृतं । रूपसौलाग्यादियुक्ता यौवनं प्राप्ता । राज्ञा
ध्यातं-"यद्यस्या वरोऽनुरूपो मिलति तदा श्रेष्ठम्"। एवं विचिन्त्य राज्ञा बहवो राजकुमारा आहूताः। ६ तेऽपि सविनवाः स्वयंवरमएमप एत्य स्थिताः । तत्र रोहिणी मानाङ्गलेपं विधाय सांशुका उष्णीषतिलहै कतामङ्कौवेयकमालम्बकहारार्धहारकेयूरकटकोमिकामेखलानूपुरकिङ्किण्याद्यसङ्कारपूर्णा सुखासनासीना
मएकपे समागता । प्रातिहार्या वर्ण्यमानपृथक्पृथङ्नृपनामगोत्राणि श्रुत्वा तया नागपुरेशात्मजश्री-14 18 अशोककण्ठे वरमाला निहिता । अन्यकुमाराणां राज्ञा वस्त्रादिनिः सन्मानं दत्त्वा सर्वे विसृष्टाः । ततः । र श्रीअशोकः पल्या सह नागपुरं प्राप्तः । क्रमेण राज्ञाऽशोके राज्यं न्यस्य दीक्षा गृहीता । अथाशोकजूपो ।
रोहिण्या सह नोगान् जुनक्ति स्म । तस्याष्टौ पुत्राः चतस्रः पुत्र्यश्च जाताः । अन्यदा पल्या सह दमापो || ॥१६॥ गवाह उपविष्टः, तदा पुरे काश्चिस्त्रियं पुत्रे मृते रुदन्ती शिरस्तामयन्तीं दृष्ट्वा रोहिणी हृष्टा । तया | पृष्टम्-"स्वामिन् ! किमेतत् नाटकं ?" । राजा कथयति-"गर्व मा कुरु" । राझी वकि-"धनयौव-3
SACAऊक
JainEducation International 2010_TI
For Private & Personal use only
www.jainelibrary.org