SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 36) नपतिपुत्रपितामहप्रसादपूर्णाऽपि गर्वमहं न कुर्वे, एतन्नाटकं मया कदापि न दृष्टम्" । राजावक्8"अस्याः सुतो मृतस्तेनैषा रुदति” । राझी माह-"क्क शिक्षिता ?” राज्ञा प्रोक्तं-"शिक्ष्यामि" है। इत्युक्त्वा लोकपालोऽङ्गज उत्सङ्गाउशितः, स पतन् पुरदेव्या धृतः सिंहासने स्थापितः, रोहिण्या रोदनं नोत्पन्न । तस्मिन् काले श्रीप्रलोः शिष्यौ रूप्यकुम्लस्वर्णकुम्जौ समागतौ सपरिकरौ । नूपस्तत्र गत्वा प्रणम्य पप्रच-"नगवन् ! केन कर्मणा राझी मुःखं न वेत्ति ?” गुरवः स्माहुःहै राजन् ! अत्रैव पुरे धनमित्रेन्यस्य सुता दुर्गन्धा । तां मुज़गां यौवनं प्राप्तामपि कोऽपि पुमान्न काम यति, कोऽपि कोटिजव्यलानेऽपि न वृणीते । एकदा कोऽपि चौरो मार्यमाणः श्रेष्ठिना मोचितः, गृह मानीतः, तस्मै श्रेष्ठिना पुत्री दत्ता, रात्रौ तस्यास्तनुतापेन स नष्टः। एकदा धनमित्रेण पुच्याः कर्म* स्वरूपं पृष्टाः श्रीगुरवः प्राहुः-"नजयन्तगिरौ गिरिपुरे पृथ्वीपाखजूपः, तस्य सिद्धिमती राज्ञी, ताच्या-13 मेकदोपवने मासोपवासी जिदार्थ गन्छन् श्रीगुणसागरसाधुष्टः, राज्ञा वन्दितः, ततः पत्नी प्राह-'एष दमुनिर्जङ्गमतीर्थ, त्वं गृहे गत्वा प्रासुकाहारैरेनं प्रतिक्षालय' । राझी ववले क्रुधा । तया कटुतुम्बं दत्तं ।।। * मुनिः कटुकं ज्ञात्वा परिष्ठापनायां बहुजीवघातं निश्चित्याहार्य च केवलं प्राप्य सिहिं गतः । राज्ञा तद्वृत्तं ६ श्रुत्वा सा निष्कासिता । सप्तमे दिने कुष्टिनी जाता, मृत्वा षष्ठं नरकं गता । ततस्तिर्यक्त्वं प्राप्य सर्वान् है नरकान् गता । ततः करनी कुर्कररी शिवा सूकरी गोधा मूषिका यूका काकी चाएमाली रासनी च जाता । तन्नवेऽवसाने नमस्कारं श्रुत्वा तेन पुण्येन तव पुत्री जाता । स्वरपे सावशेषे कर्मणि अर्गन्धा 8 SSSSSSSSSSSS SUSSAGES Jain Education International 2010-01 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy