SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ०२१ Jain Education International 2010_| 271 दिशकिं ब्रात्मनि व्यापारयन् अभिनव कर्मग्रहणैर्न लिप्यते । यावदात्मशक्तिः परानुयायिनी तावदा - श्रवः, याचच स्वशक्तिः स्वरूपानुयायिनी तावत्संवरः ॥ यतः - तपः श्रुतादिना मत्तः क्रियावानपि विप्यते । जावनाज्ञानसंपन्नो, निष्क्रियोऽपि न लिप्यते ॥ २ ॥ जिनकपादितुल्यक्रियान्यासप्रवृत्तिर्न धर्मः । जावनाऽनुप्रेक्षा तज्ज्ञानमग्नो निष्क्रियोऽपि न विप्यते ॥ यतः नकम्मा कम्म खवंति बाखा, श्रकम्मुला कम्म खवंति वीरा । मेहाविणो खोजमया वतीता, संतोसियो नो पकरंति पावं ॥ १ ॥ जहा कुम्मो सांगाई, सए देहे समाय (ह) एवं पावाइ मेहावी, अनत्ते णं समाहरे ॥ २ ॥ इत्यादिधर्मज्ञानोपदेशः श्री गुरुणोदितः । तं श्रुत्वा स दिजो बुधः परदारनियमं जग्राह । सा गुणसुन्दरी स्वरूपसौन्दर्यकृशी करणाय साध्वी धर्मक्रियामकरोत् । क्रमाद्दिवं प्रापेति ॥ पूर्ववर्णिता रतिसुन्दर्याद्याश्चतस्रो दिवं गत्वा चम्पायामिन्यसुताः पृथक् पृथगुत्पन्नाः विनयन्धरेष परिणीताः । एकदा राजा तासां तुझ्यस्वरूपमेकयोन्युत्पन्नानामिव लावण्यं दृष्ट्वाऽनुरागी बनूव । राज्ञा श्रेष्ठिना सह कूटमैत्री कृता । राजमान्यत्वेन राजान्तःपुरे स व्यवहारं चक्रे । श्रन्यदा राज्ञा | वणिजो इस्तेन खिखापिता गाथैका, सा चेयम्मू For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy