SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा ॥१२०॥ Jain Education International 2010 0 270 त्रार्थे गुणसुन्दरी संबन्धः स चायम् श्रावस्त्यां पुरोहितसुतेन गुणसुन्दरी परिणीता । तस्यां साकेतपुरधिजो रक्तः । ततः पह्नीं गतो जिल्लानाद - " मम गुणसुन्दरी जवतु युष्माकं चार्था भवन्तु" इति प्रोच्य ते तत्र नीताः । द्विजेन सुन्दरी गृहीता । क्वापि नगरे स्थित्वा तां प्राह- 'मम पत्नी जव' । तयोकम्— 'नियमोऽस्ति' । कियन्ति दिनानि सा उत्क्षालनं करोति । जैषज्ययोगेन साऽशुचिगुष्मिताङ्गी स्थिता । हिजो विरागी | जातः । तनावं विज्ञाय सा प्राह - 'मम पितुः पार्श्वे मां नय' । तेन तथा कृतम् । श्रन्यदा सर्पदष्ट ६| जस्तया सतिः । गुरुपार्श्वे नीतः । तत्रेति धर्मदेशनाम शृणोत् - " जीवो निर्लेपगुणान्वितोऽनेकगुणानाप्नोति । किंनामा निर्लेपः ? चेतनस्य सकलपरजावसंयोगाजावेन स्वभावावस्थानं निर्लेपः । यतः - लिप्यते पुखस्कन्धो, न खिप्ये पुजलैरहम् । चित्रैर्व्योमाञ्जनैर्नैव, ध्यायन्निति न लिप्यते ॥ १ ॥ लिप्यतेऽन्योऽन्याश्लेषेण संक्रमादिना पुजलस्कन्धः श्रन्यैः पुजलैर्लिप्यते उपचयी स्यात् । श्रहमिति सर्वेषां जावनावचनम्, अहं निर्मखश्चिद्रूपो न पुमलाश्लेषी । वस्तुवृत्त्या पुखात्मनोस्तादात्म्यसंबन्ध एव नास्ति, संयोगसंबन्धस्त्वौपाधिकः । यथा व्योम श्राकाशं चित्रैरञ्जनैः संखिप्यमानमपि न लिप्यते तथाऽहमपि श्रमूर्त्तात्मस्वनावः पुखैरेक क्षेत्रावगाढैर्न लिप्ये । यो ह्यात्मस्वनाववेदी स स्ववीर्ये ज्ञाना For Private & Personal Use Only स्तंज. २१ ॥ १२० ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy