SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 263 न जातः । तया गवाहतः कम्पापातो दत्तः, तेन तस्या मूर्गऽजूत् । ततो नृपस्यानुतापो जातः । सा सजीकृता तेन । तस्य परस्त्रीनियमः । सा दीकिताऽजूत , संपूर्णतृप्तिगुणेन शिवमापेति ॥ संपूर्णतृप्तिप्रजवाश्च सद्गुणाः, शीलादयो जान्ति शुन्नात्मनि नृशम् । तां बुद्धिनाम्नी रमणी मिवाञ्चति, तेषां प्रशंसा जगति क्रमाचिवम् ॥ १॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ले पादशाधिकत्रिशततमं व्याख्यानम् ॥ ३१॥ त्रयोदशाधिकत्रिशततमं व्याख्यानम् ३१३ ॥ अथ खेप्यालेप्यमाहसंसारे निवसन् स्वार्थ-सजः कासवेश्मनि । लिप्यते निखिखो लोको, ज्ञानसियो न लिप्यते ॥१॥ & निखितः समस्तो लोकः कालवेश्मनि रागादिपापस्थानकविजावे तन्निमित्ततधनस्वजनादिग्रहे र संसारे निवसन् स्वार्थः अहङ्कारादिरूपः तत्र सजाः सावधानः लिप्यते, तथा ज्ञानसिजो हेयोपादेयपरी-| धापरीक्षितवस्तुस्वरूपो न लिप्यते ॥ Jain Education International 2010_NIA For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy