________________
263 न जातः । तया गवाहतः कम्पापातो दत्तः, तेन तस्या मूर्गऽजूत् । ततो नृपस्यानुतापो जातः । सा सजीकृता तेन । तस्य परस्त्रीनियमः । सा दीकिताऽजूत , संपूर्णतृप्तिगुणेन शिवमापेति ॥
संपूर्णतृप्तिप्रजवाश्च सद्गुणाः, शीलादयो जान्ति शुन्नात्मनि नृशम् ।
तां बुद्धिनाम्नी रमणी मिवाञ्चति, तेषां प्रशंसा जगति क्रमाचिवम् ॥ १॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ले
पादशाधिकत्रिशततमं व्याख्यानम् ॥ ३१॥
त्रयोदशाधिकत्रिशततमं व्याख्यानम् ३१३ ॥ अथ खेप्यालेप्यमाहसंसारे निवसन् स्वार्थ-सजः कासवेश्मनि ।
लिप्यते निखिखो लोको, ज्ञानसियो न लिप्यते ॥१॥ & निखितः समस्तो लोकः कालवेश्मनि रागादिपापस्थानकविजावे तन्निमित्ततधनस्वजनादिग्रहे र संसारे निवसन् स्वार्थः अहङ्कारादिरूपः तत्र सजाः सावधानः लिप्यते, तथा ज्ञानसिजो हेयोपादेयपरी-| धापरीक्षितवस्तुस्वरूपो न लिप्यते ॥
Jain Education International 2010_NIA
For Private & Personal use only
www.jainelibrary.org