SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १२१ ॥ Jain Education International 2010_08 1996 272 एस र विकणि, श्रक उच्चस्स तुह विज॑मि । सारणी चजामा, जामसहस्सं च वोलीणा ॥ १ ॥ 1 श्रेष्ठिना क्रमेण सा वार्ताऽपि विस्मृता । सा गाथा नृपेण सजाये कथिता ' ममान्तःपुरं प्रति प्रेषिता श्रेष्ठिना' इति तत्पत्नी ग्रहणार्थं कूटालं दत्त्वा श्रेष्ठी गुप्तौ क्षिप्तः, तत्पत्यश्चतस्रोऽन्तःपुरे मुक्ताः । नवघ यशीलानुजावाद्ब्रह्मलोपाभावात्ताश्चतस्रोऽत्यन्तं कुरूपा श्रभवन् । राजा वीक्ष्य जीतः । सकुटुम्बः श्रेष्ठी मुक्तः । पत्नीनां शीलप्रजावो जुवि जृम्नितः ॥ ब्रह्मलेशो न कदा तदङ्गे- वाविर्वभूवै दिकसौख्यसङ्गैः । लेपैर्न लिप्ताः प्रविशुद्धकृत्याः, स्त्रियश्चतस्रस्त्रिदिवत्वमापुः ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ने त्रयोदशाधिकत्रिशततमं व्याख्यानम् ॥ ३१३ ॥ चतुर्दशाधिकत्रिशततमं ३१४ व्याख्यानम् ॥ मन्त्रित्वं प्राज्ञो नाङ्गीकरोतीत्याहध्याय त्यकर्माणि प्रत्यहं राष्ट्रचिन्तया । नेकपा पपाथोध-मन्त्रित्वं नाडियेत्सुधीः ॥ १ ॥ For Private & Personal Use Only स्तंज. २१ ॥ १२१ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy