________________
उपदेशप्रा.
॥ १२१ ॥
Jain Education International 2010_08
1996
272
एस र विकणि, श्रक उच्चस्स तुह विज॑मि । सारणी चजामा, जामसहस्सं च वोलीणा ॥ १ ॥
1
श्रेष्ठिना क्रमेण सा वार्ताऽपि विस्मृता । सा गाथा नृपेण सजाये कथिता ' ममान्तःपुरं प्रति प्रेषिता श्रेष्ठिना' इति तत्पत्नी ग्रहणार्थं कूटालं दत्त्वा श्रेष्ठी गुप्तौ क्षिप्तः, तत्पत्यश्चतस्रोऽन्तःपुरे मुक्ताः । नवघ यशीलानुजावाद्ब्रह्मलोपाभावात्ताश्चतस्रोऽत्यन्तं कुरूपा श्रभवन् । राजा वीक्ष्य जीतः । सकुटुम्बः श्रेष्ठी मुक्तः । पत्नीनां शीलप्रजावो जुवि जृम्नितः ॥
ब्रह्मलेशो न कदा तदङ्गे- वाविर्वभूवै दिकसौख्यसङ्गैः । लेपैर्न लिप्ताः प्रविशुद्धकृत्याः, स्त्रियश्चतस्रस्त्रिदिवत्वमापुः ॥ १ ॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ने त्रयोदशाधिकत्रिशततमं व्याख्यानम् ॥ ३१३ ॥
चतुर्दशाधिकत्रिशततमं ३१४ व्याख्यानम् ॥ मन्त्रित्वं प्राज्ञो नाङ्गीकरोतीत्याहध्याय त्यकर्माणि प्रत्यहं राष्ट्रचिन्तया । नेकपा पपाथोध-मन्त्रित्वं नाडियेत्सुधीः ॥ १ ॥
For Private & Personal Use Only
स्तंज. २१
॥ १२१ ॥
www.jainelibrary.org