SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010. 273 स्पष्टः । ज्ञातं चेदम् (शकालमन्त्रिकथा ) - पाटलीपुरे कोशिकात्मजोदा यिदमापान्वये नन्दनूपोऽभूत् । तस्य शकटालमन्त्री । तस्य पत्नी लक्ष्मी - वती । तयोः सुतौ धौ स्थूलन श्रीयकाहौ अभूताम् । तत्र चातुर्यरूपश्री कोशा कोशानिधा पण्यस्त्री अभवत् । एकदा स्थूल अस्तां वीदयानुरक्तस्तस्या गृहे तस्थौ । ततो विविधविलासैस्तयोर्निविमं प्रेमाभूत् । उक्तं चढानुरागिणौ निन्न - देहावप्येकमानसौ । श्रन्योऽन्यविरहं नाधि-- सेहाते नखमांसवत् ॥ १ ॥ तन्मनाः स निजगृहं नागात्, द्वादशाब्दीमुवास । इतश्च वररुचिः कविर्नव्यैरष्टोत्तरशतकाव्यैरन्वहं नन्दनूपमस्तवीत् । तानि श्रुत्वा भूपो हृष्टो मन्त्रिवक्रं व्यलोकयत् । मन्त्री तु तस्य मिथ्यात्वमतेः कवेः प्रशंसां नाकरोत् । तदा तुष्टोऽपि नृपो जट्टाय दानं न ददौ । विप्रोऽपि धी सखाधीनं नृपं विवेद । ततो लोकोक्त्या स्त्रीवशं तं सचिवं विज्ञाय दिजो मन्त्रिनार्थी स्वार्थसिद्ध्यै जेजे । श्रन्येद्युः संतुष्टया तया कार्य पृष्ट इदमब्रवीत् - " तव जर्ता मे काव्यानि राज्ञः पुरस्तात् प्रशंसतु” । ततस्तदुपरोधेन तया पतिविज्ञप्तः, सोऽवदत्-" जैनदर्शनिनो मे तत्काव्यप्रशंसनं न युक्तं, तथापि हे प्रिये ! त्वदाग्रहाधीनः करिष्ये" । ततः सजायां मन्त्रिणा तस्य कवेः कक्षा स्तुता । तुष्टो नृपोऽष्टाग्रदीनारशतं तस्मै ददौ । इवं नवं काव्यं श्रुत्वा प्रत्यहं तावनं तस्मै नृपोऽदात् । तेन रिक्तीजवन्तं कोशं वीक्ष्य मन्त्री नूपं For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy