SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ 274 उपदेशप्रा. म्यषेधयत् - "स्वामिन्! अधुना तु जीर्थानि काव्यानि पठति, यद्यत्र प्रत्ययो न स्यात्तदा सप्तापि | मत्सुताः प्रजाः पुरस्तदुक्तान्येव पठिष्यन्ति । इति श्रुत्वा विस्मयापन्नो नृपो जवनिकान्तरे सप्तापि मन्त्रिपुत्रीः समाहूय न्यवीविशत् । ॥ ११३ ॥ जरका १ थ जरकदिना १, जूया ३ तह चैव नूादिना ४ य । सेला २ वेणा ६ रेषा 9, जयणी थूजनहस्स ॥ १ ॥ तासु ज्यायसी सकृदपि श्रुतं शास्त्रमाशु अग्रहीत् । एवमेकवारवृक्ष्या अन्या अपि द्रुतं जगृहु: यावप्रेणा सप्तकृत्वः काव्याद्याकर्ण्य सत्वरं गृणाति । श्रथ वररुचिपठितकाव्यान्येकवारं श्रुत्वा यक्षा तद्रूपाएयेव पपाठ । द्वितीया द्विवारं श्रुत्वा च, एवं सप्ताप्यूचुः । ततो नृपो द्विजमेवमाह - “ परकाव्यानि स्वकीयीकृत्य पठसि” इति तिरस्कृतः । ततो वररुचिर्गङ्गाजले गत्वा यन्त्रं व्यधात् । तन्मध्ये वस्त्र - बच्चामष्टाप्रदी नारशतयुक्तां ग्रन्थिकां स्थापितवान् । प्रातर्गङ्गां स्तुत्वाऽसौ तद्यन्त्रं चरणेनाक्रमत, तदा तद्दीनारग्रन्थिरुत्त्य तत्करे न्यपतत् । खोकाः प्रेक्ष्य विस्मिताः नृपमिति प्रोचुः – “ श्रहो । गङ्गाप्यस्मै दीनारान् प्रत्यहं स्तुता सती दत्ते" । तनृपो मन्त्रिणं स्माह । मन्त्री प्रोचे - "प्रजो ! प्रातः स्वयं वयं प्रक्ष्यामः” । ततो मन्त्रिणा सायं शिक्षां दत्त्वा तत्र चरः प्रेषितः । सोऽपि शरस्तम्ब निखीनः पक्षीवा - स्थात् । तदा स द्विजश्लन्न एत्य गङ्गापयोयन्त्रेऽष्टोत्तरदीनारशतग्रन्थि न्यस्य गृहं ययौ । तच्चरेण निष्कास्य तंत्र कर्कशकर्करान्यस्य मन्त्रिणे दत्तम् । श्रय प्रजाते दिजो गङ्गां स्तोतुं प्रववृते, मन्त्रियुत For Private & Personal Use Only Jain Education International 2010 तंज. २१ ॥ १२२ ॥ www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy