________________
Jain Education International 2010
275
नृपादय एत्य प्रेक्षन्ते । स पुनः पुनर्गङ्गां स्तुत्वा चरणेन यन्त्रचालनं करोति, परं दुर्जगचिन्तितमिव करोदरे किञ्चिन्नाप । ततः पाणिना तकले ग्रन्थि विलोकयामास तदाऽमात्य एवमूचे - " अद्य जाह्नवी | किं ते न दत्ते ? किं मुदुर्न्यासीकृतं इव्यं गवेषयसि ? गृहाणेदं निजं व्यं, श्रद्येयं मम प्रसन्नाऽभूत्” । नृपोऽपि स्वदत्तधनमुपलक्ष्य तं द्विजं निनिन्द । श्रथ न्यग्मुखः स नित्यं मन्त्रिखानि गवेषयति । अन्यदा श्रीयक विवाहयोग्यसामग्री मेलयति श्रनेकशस्त्रवस्त्रयगजादिकाम् । तीक्ष्य द्विजश्वखं प्राप्य नैशाखिकान् (छात्रान् ) इत्य शिक्षयत् -
यत्कर्ता शकटालोऽयं, तन्न जानाति पार्थिवः ।
हत्वा नन्दं तस्य राज्ये, श्रीयकं स्थापयिष्यति ॥ १ ॥
स्थाने स्थाने मिना नित्यमेवं पठन्ति, तन्निशम्य नृपो दध्यौ"बालका यच जाषन्ते, जाषन्ते यच्च योषितः ।
पातिकी व या जाषा, सा जवत्यन्यथा न हि ॥ १ ॥”
तत्प्रत्यया राज्ञा तहे चरः प्रेषितः । तेनैत्य सर्व तथैव प्रोक्तम् । ततः सेवाऽवसरे प्रणामं कुर्वतो मन्त्रिणः कोपाजाजा परामुखस्तस्थौ । तनावज्ञो मन्त्री गृहमेत्य श्रीयकं प्राह - " राज्ञा कस्यचित्पैशुन्येनापूर्वः कोपः कृतः, अकस्मादस्माकं कुलक्षय चिह्नमुपस्थितम्, अतो हे वत्स ! यदाहं राजानं नमामि तदाऽसिना मे शिरबिन्द्याः, तदनु नृपेण पृष्ठे स्वामिनोऽनक्तः पिताऽपि वध्य इति वदेः” । श्रीयको
For Private & Personal Use Only
www.jainelibrary.org