________________
399 सहस्राणि इमे सुता जझिरे । प्राग्नवस्तस्य बहुजुक्तस्य कर्मणः शेषांशेन एते सममेव मृताः । कुम्लकारजीवस्तु सुबहून् जवान् ब्रान्त्वाऽत्र जगीरथस्त्वं जातः”।
इति श्रुत्वा प्रवुद्धः श्राधधर्म प्रपद्य क्रमेण सुगतिं प्रापेति ॥ त्रैलोक्यनीमो यमराक्षसो जगत् , हतु सदा वाञ्चति नाथवर्जितम् । तनीतिवार्यामशरण्यजावनां, जाव्येत वैराग्यपदं सुखप्रदाम् ॥१॥ इत्यब्द दिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे स्तम्ने
त्रयश्चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४३ ॥
चतुश्चत्वारिंशदधिक त्रिशततमं व्याख्यानम् ३४४ ॥
अथ संसारासारतामाहसंसारासारतां वीक्ष्य, केचित्सुखजवोधिनः । शीघ्रं गृह्णन्ति साम्यत्वं, श्रीदत्तश्रेष्ठिवद्यथा ॥१॥ स्पष्टः ॥ ज्ञातं चेदम्-मन्दिरपुर सुरकान्तो जूपः। तस्य मान्यः सोमश्रेष्ठी वसति।सोमश्रीस्तस्य प्रिया। तयोः पुत्रः श्रीदत्तोऽनूत् । अन्यदा सोमश्रेष्ठी सजायः वनक्रीमार्थ गतः । सुरकान्तनृपोऽपि तत्रागात् । ४ तेन सोमश्रीदृष्टा । ततो जातानुरागेण राज्ञा सा बलात्कारेण स्वान्तःपुरे दिप्ता । श्रेष्ठी तु विलक्षः सन् :
गृहमेत्य प्रकृतिवर्गेज्यस्तमुदन्तमुक्तवान् । तैरपि राजा बहुधोक्तः परं न मन्यते । ततस्ते श्रेष्ठिनं प्राहुः
SANSAR
JainEducation international 2010-
KI
For Private Personal use only
www.jainelibrary.org