SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 399 सहस्राणि इमे सुता जझिरे । प्राग्नवस्तस्य बहुजुक्तस्य कर्मणः शेषांशेन एते सममेव मृताः । कुम्लकारजीवस्तु सुबहून् जवान् ब्रान्त्वाऽत्र जगीरथस्त्वं जातः”। इति श्रुत्वा प्रवुद्धः श्राधधर्म प्रपद्य क्रमेण सुगतिं प्रापेति ॥ त्रैलोक्यनीमो यमराक्षसो जगत् , हतु सदा वाञ्चति नाथवर्जितम् । तनीतिवार्यामशरण्यजावनां, जाव्येत वैराग्यपदं सुखप्रदाम् ॥१॥ इत्यब्द दिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ त्रयोविंशे स्तम्ने त्रयश्चत्वारिंशदधिकत्रिशततमं व्याख्यानम् ३४३ ॥ चतुश्चत्वारिंशदधिक त्रिशततमं व्याख्यानम् ३४४ ॥ अथ संसारासारतामाहसंसारासारतां वीक्ष्य, केचित्सुखजवोधिनः । शीघ्रं गृह्णन्ति साम्यत्वं, श्रीदत्तश्रेष्ठिवद्यथा ॥१॥ स्पष्टः ॥ ज्ञातं चेदम्-मन्दिरपुर सुरकान्तो जूपः। तस्य मान्यः सोमश्रेष्ठी वसति।सोमश्रीस्तस्य प्रिया। तयोः पुत्रः श्रीदत्तोऽनूत् । अन्यदा सोमश्रेष्ठी सजायः वनक्रीमार्थ गतः । सुरकान्तनृपोऽपि तत्रागात् । ४ तेन सोमश्रीदृष्टा । ततो जातानुरागेण राज्ञा सा बलात्कारेण स्वान्तःपुरे दिप्ता । श्रेष्ठी तु विलक्षः सन् : गृहमेत्य प्रकृतिवर्गेज्यस्तमुदन्तमुक्तवान् । तैरपि राजा बहुधोक्तः परं न मन्यते । ततस्ते श्रेष्ठिनं प्राहुः SANSAR JainEducation international 2010- KI For Private Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy