________________
___398
उपदेशप्रा.
ततोऽष्टापदासन्नमानवा अन्येत्य राज्ञे व्यजिज्ञपन्–“हे नाथ ! जवत्सुतैः त्रिस्रोतसः स्रोतः समा- स्तंत्र. ५३
निन्ये, तत् परिखां प्रपूर्य ग्रामान् प्लावयन्निवार्यताम्” । ततो जहुपुत्रो जगीरथो राज्ञादिष्टस्तत्र गत्वा-14 ॥१४॥
ष्टमं कृत्वा नागराज संतोष्य तदाज्ञां गृहीत्वा जहुजो दएमरत्नेन तत्प्रवाहं सुपर्वसरितं नीत्वा पूर्वाधावुदतारयत् । तदनु गङ्गासागरसङ्गाख्यं तत्तीर्थ पप्रथे। गङ्गापि जहुनाऽऽनीते-त्युक्ता लोकेन जाह्नवी । जगीरथेन सैवाब्धा-विति जागीरथी तथा॥१॥ 15 ततो जगीरथोऽयोध्यां महोत्सवैः प्रविवेश । ततश्चक्री शत्रुञ्जयोछारं सप्तमं विधायाजितसेनान्यणे 8 व्रतमाहत्य प्रस्तपं तपस्तेपे । क्रमात केवलज्ञानमवाप्य घासप्ततिलक्षपूर्वाण्यायः समाप्य शिवं ययौ । ततो
नगीरथः सर्वज्ञ पप्रच- "हे ज्ञानिन् ! जहुप्रमुखाः सर्वे समायुषः किं जज्ञिरे?" । सर्वदी प्राइ-12 18"पुरा महान् सङ्घो जिनान्नन्तुं समेताकिं व्रजन् क्वचित्प्रान्तग्रामे ययौ, तदा पष्टिसहस्रमितैरेकेन कुम्न-18
कारेण वार्यमाणैरपि लुब्धैः स सङ्घो मुषितः कथञ्चित् पुरोऽगमत् । तत्प्रत्ययं पापकर्म सर्वैनिकाचितं । २ वधम् । अन्यदा कोऽपि तत्रत्योऽन्यत्र पुरे चौर्य व्यधात् । ततः पुरारक्षास्तत्पदानुगास्तं ग्राममीयुः।
ग्रामघाराणि अपावृत्य परितोऽनलमज्वालयन् । स कुलालस्तु तत्राहि अन्यग्रामं गतोऽनवत्, तं18 दविना ते सर्वे विपेदिरे । अरण्ये मातृवाहकजीवत्वेन प्रपेदिरे । ते पिएमीनूय स्थिताः, तत्रागतस्य हस्तिनः ॥१४॥
पादेन मर्दिता मृत्वा कुयोनिषु चिरं चेमुः। प्राग्नवे स्वरूपं पुण्यं किश्चित् कृतं, तेन चक्रिणः षष्टिः
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org