________________
RSVSSASS
397 "एतदहं जानामि, परमद्यैव पुत्रमन्तरा मे कुखक्ष्यो जायते, तत् हे नाथ! कश्चिदमुं जीवयित्वा मे पुत्रनिक्षां देहि" । भूपोऽज्यधात्-"मन्त्रतन्त्रशास्त्राणामगोचरेऽदृष्टविनिषि विधौ कः कृती पराकमते । ततः शोकं मुञ्च" । सोऽवक्-"स्वामिन् ! सर्ववस्तूनां विरहः सह्यते, कुखोद्योतकपुत्रविरह-2
सहने न कोऽपि क्षमः" । चक्री प्राह-"अनन्तजवेष्वनन्ताः पुत्रा जाताः, स्वयमप्यनन्तशः सुतत्वेनो-18 ४ पन्नोऽनन्तकुखेषु, कस्ख कुखमुद्योतितं ? कस्य न ? किं मुधा शोचसि ? उक्तं च
। श्रशरण्यमहो विश्व-मराजकमनायकम् । यदेतदप्रतीकारं, ग्रस्यते यमरक्षसा ॥१॥ न योऽपि धर्मप्रतीकारो, न सोऽपि मरणं प्रति । शुजां गतिं ददानस्तु, प्रतिकर्तेति कीर्त्यते ॥२॥ ६ इत्यादि श्रुत्वा विप्रः प्रोचे-"स्वामिन् ! परविमम्बनां दृष्ट्वाऽनेके वैराग्यं वर्णयन्ति, यदि सा स्वात्मनि ।
समेता, तदा चेतनास्थैर्य न जहाति यः स एव प्रशस्यः" । चक्री प्राह-"मायाविन एव ते शेया ये स्ववाचं न पाखयन्ति" । विप्रः प्राह-"तहिं हे नृप ! तव षष्टिसहस्राणि सुताः सममेव विपन्नाः, तत्त्व-14 मपि शोक मा कृथाः" । इति श्रुत्वा सहसा संत्रान्तो यावद्दध्यौ तावत्ते सामन्ताद्याः पूर्वसङ्केतिता श्राययुः । तैर्यथावृत्ते प्रोक्त क्षणापजाहत इव मूर्जितो जूमौ न्यपतत् । कथञ्चिलब्धसंज्ञमनेकधा विखपन्तं || नातं चक्रिणं स विप्रः प्राह-"स्वामिन् ! मां निषेध्याधुना स्वयं किं रोदिपि ? वियोगः कस्यातिःसहो |
न स्यात् ? किं तु तं धीरः सहतेऽर्णवो वकवाग्निमिव, परेषां शिक्षादानं तेषामेव विराजते ये समये | श्रात्मानमपि शिक्षयन्ति" इत्यादिवाक्यैश्चिराधीरतामाखम्ब्य तेषामौर्ध्वदेहिकी क्रियां चक्रे।
JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org