________________
उपदेशप्रा. ॥ १०३ ॥
Jain Education International 2010 5
396
"सौ परिखा वारि विना पांसुनिः पूरिष्यते तदेनां मन्दाकिनीजखैः पूरयाम" । सर्वैः स्वीकृतम् । ततः स दण्मेनाकृष्य जाह्नवीं तत्र चिक्षेप । नूयोऽपि जोगिगेदास्तदम्जसोपा द्रूयन्त । पुनर्नागलोकं सुनितं वीक्ष्य कोपवशाज्ज्वलनप्रभस्तद्दधाय महोरगान् दृष्टिविषान् प्रेषीत् । तैश्च निर्गत्य विषवृष्टिजिदृष्टिनिर्दृष्टास्ते सर्वेऽपि सगरात्मजा जस्मतां भेजुः ।
ततः सैन्यानिति प्रोचे, सचिवः शोचनैरलम् । नावश्यं जाविनं जाव -मतिक्रामति कोऽपि हि ॥ १ ॥ ततस्तेऽयोध्यामेत्य सामन्ताद्या दध्युः - "स्वामिसुताः सर्वेऽपि दग्धाः, वयमक्षताः, खजाकरमिदं | राज्ञोऽग्रे कथं कथयिष्यामः” । इति ध्यात्वा नित्यं शोकपरास्तस्थुः । तत्स्वरूपमेकेन द्विजेन पृष्टं, ते तत्सर्वं यथाजातं जगुः । तच्छ्रुत्वा द्विजः प्राह - " अहं नृपाय निवेदयिष्ये” । ततो द्विजः कञ्चिदनार्थ शवमुधहन राजकुले गत्वा मुदुरुच्चैर्व्यापीत् । तच्छ्रुत्वा चक्रिणा पृष्टः - किं रोदिषि ? इति । तेनोचे - " ममैक एवासौ सूनुर्महाहिना दष्टो निश्चेष्टतां प्राप्तः, हे देव! एनमधुना जीवय" । मूधवो जाङ्गुलिकं तत्र कर्मणि श्रादित् । तदा ज्ञातनूपापत्यमृत्युः कोऽपि नर ऊचे – “यत्र गृहे कोऽपि मृतो न स्यात् तस्मान्मन्दिरात् जस्मानयत यथाऽहमेनं जीवयामि" । इति तेनोदितो जूपः पुर्या सर्वेषु | वेश्मसु नृत्यैर्ज स्मामार्गयत । तेऽप्येत्यावदन् - " नाथ ! सकला पुरी वीक्षिता, परं पुरा यत्र कोऽपि न | मृतस्तगृहं नास्ति” । राजाऽप्यूचे - " अस्माकमपि नयांसः पूर्वजा मृताः, तत्सर्वसाधारणे मृत्यौ हे द्विज । किं खिद्यसे १ मृतं पुत्रं किं शोचसि ? किञ्चिदात्महितं कुरु त्वमप्यजरामरो न” । द्विजोऽवदत्
For Private & Personal Use Only
स्तंज. २३
॥ १८३ ॥
www.jainelibrary.org