________________
उपदेशप्रा.
॥१०॥
छक्क
| माता यदि विषं दद्यात् , पिता विक्रयते सुतम् । राजा हरति सर्वस्वं, का तत्र प्रतिवेदना (परिदेवना) ॥१॥ तंज. ३३ HI तत न्यः स्वगृहमेत्य पुत्र बन्नाषे-“हे वत्स ! अस्माकं अव्यस्य षड् बदाः सन्ति, तन्मध्या
सार्धं पञ्चलकं लात्वा कश्चिदखिनं नृपं संसेव्य तबलेन त्वन्मातरं वालयिष्ये" । इत्युक्त्वा धनं 15 खात्वा कस्याञ्चिदिशि जगाम । श्रीदत्तस्य गृहस्थितस्यान्यदा पुत्रीजन्मात् । ततोऽसौ दध्यौ- 1
मायपियराण विरहो, धन्ननासो आज पुत्तियाजम्म । नरनाहो वि विरुयो, दश्वो रुखो न किं दे ॥१॥ [8] ततः पुत्र्या यावद्दश दिनानिजातानि तावता शङ्खदत्तमित्रेण सह श्रीदत्तो व्यापारार्थ प्रवहणेऽचटत् ।। ल क्रमात्तौ सिंहदीपं गतौ । तत्र नव वर्षाणि स्थित्वा विशेषलानार्थिनौ कटाहकीपं गतौ । तत्र वर्षष्यं 3 स्थित्वाऽष्टौ प्रव्यकोटीरुपाय॑ बहूनि क्रयाणकानि गजाश्वाँश्चादाय स्वस्थानं प्रति चलितौ । श्रन्यदा || प्रवहणाट्टालिकानिविष्टौ समुज्जले तरन्तीमेकां मञ्जषां ददृशतः । ताल्यामुक्तम्-"एतस्या मध्ये यत् किञ्चिन्नवति तदावान्यां विजज्य गृहीतव्यम्" । ततः सेवकैः सा मञ्जूषा निष्कास्योद्घाटिता । तन्मध्ये निम्वपत्रचारिता किञ्चिन्नीलाङ्गी अचेतनैका कन्या दृष्टा । किमिदमिति सर्वेऽपि प्रोचुः । ततः शङ्खदत्ते६ नोक्तम्-"नूनमेषा बाला सर्पदष्टा मृतेति विज्ञाय केनापि प्रवाहिता, अहमेतां जीवयिष्यामि" ||१०५॥
इत्युक्त्वा मन्त्रितजलेनाछोट्य सचेतना कृता । ततः खानपानस्नानान्यङ्गनादिनिः सर्वाङ्गसुनगा जाता। ततः शङ्खदत्तेनोक्तं-"मयैषा जीविता ततोऽहमेनां स्वीकरिष्ये" । श्रीदत्तेनोक्तं-"मैवं वादी, तो
Jain Education International 2010
31
For Private & Personal use only
www.jainelibrary.org