________________
401 8 मयाऽर्ध स्वकीयं कश्रितमस्ति, ततस्त्वं मत्पार्थान्मूल्याध अन्यं गृहाण, अहमेतां स्वीकरिष्ये, त्वं त्वस्या
जीवितदानात् पितृस्थानीयः" । इत्यादि विवादं चक्रतुः । उक्त हि| हा नार्यों निर्मिताः केन, सिधिस्वर्गार्गलाः खलु । यत्र स्खलन्ति ते मूढाः, सुरा अपि नरा अपि ॥१॥ | 8 ततो निर्यामिकैरक्तम्-"जो जो दिनघयेनैतत्प्रवहणं सुवर्णकूलं प्राप्स्यति, तत्राप्तपुरुषा विवाद निराकरिष्यन्ति, तावत्कलहो न कार्यः" । इति श्रुत्वा स्थितौ । ततः श्रीदत्तो दध्यौ-"नूनमेषा लोकै-8
जीवितप्रदत्वादस्यैव दापयिष्यते, ततोऽहमधुनैव ग्रहणोपायं कुर्वे” । इति विचिन्त्याट्टाखके निविष्टो| धावनापे-“हे मित्र ! त्वं शीघ्रमागन, महत्कौतुकं, धिमुखो मत्स्यः प्रवहणाधो याति” । इति श्रुत्वा यावत्स | विलोकयति तावत्तेन सागरान्तनिपातितः, लोकप्रत्ययार्थ च मिथ्यापत्कारं कृतवान् । ततः प्रवहणानि कुशलेन सुवर्णकूलं प्रापुः । श्रीदत्तः कन्यायुतस्तत्र पुरे स्थितः । ततो राजाने गत्वोपायनं कृतवान्।राज्ञा | बहुमानं दत्तम् । ततः कन्यापाणिग्रहणमुहूर्त गवेषयन्नस्ति । नित्यं राजसजायां गन्नति । अन्यदा राजश्चमरवीजिका दृष्टा । तत्सौन्दर्याकृष्टेन पृष्टं तत्स्वरूपं केनाप्युक्तम्-"एषा सुवर्णरेखा वेश्या, एकवारमप्येतया सह वार्ता कर्तुं स खलते योऽस्याः पञ्चाशत्सहस्राणि व्यं ददाति" । श्रीदत्तेनार्धलदं धनं दत्त्वाssकारिता सा । ततो वेश्यां कन्यां च रथे निवेश्य वने क्रीमार्थ ययौ । तावदेको वानरो वानरीनिः क्रीमस्तत्रागात् । तं दृष्ट्वा श्रीदत्तेनोक्तम्धिग जन्म पशुजन्तूनां, यत्र नास्ति विवेकिता । कृत्याकृत्यविनागेन, विना जन्म निरर्थकम् ॥ १॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org