________________
स्तन. ५१
॥१०॥
244 उपदेशप्रा. गौतमस्तु शैलमौखौ जरतकारितं चैत्यं ददर्श, तत्र चतुर्विशतिं जिनान्ननाम 'जगचिंतामणि जगनाह'
हाइति स्तुत्वा चैत्यान्निर्गत्य रात्रिवासायाशोकतरोस्तल उवास । इतश्च धनदः शक्रदिपाखोऽर्हतो नन्तुं तत्रागात् । जिनान्नत्वा गणिनं प्रणम्येति देशनामशृणोत्"महाव्रतधरास्तीव-तप-शोषितविग्रहाः । तारयन्ति परं ये हि, तरन्तः पोतवत्स्वयम् ॥ १॥"
तन्वृत्वा श्रीदो दध्यौ"अन्तप्रान्ताशनत्वे हि नेदृक् स्यादङ्गसौष्ठवम् ।"
इति वैश्रवणः किञ्चि-अहास विकसन्मुखः ॥ १॥ ततस्तदाकूतं ज्ञात्वा पुएमरीकाध्ययनं प्रकाशितम् ।
कृशोऽपि पश्य उर्ध्यानात् , कएमरीको ययावधः।
पुष्टोऽपि पुएरीकस्तु, शुजध्यानात्सुरोऽनवत् ॥ १॥ HI ततो धनदः क्षामयित्वा स्वाश्रयं ययौ । तदा श्रीदसामानिको वज्रस्वामिजीवः सम्यक्त्वं प्राप ।।
तं चान्ये जम्नकामरं नाषन्ते। है। प्रजाते गिरेरुत्तरन् गौतमस्तैः प्रोचे-"त्वं नो गुरुः, वयं तव शिष्याः" । गणी स्माह-"युष्माकPामस्माकं च गुरुः श्रीवीर एव" । ततस्ते देवार्पितवेषा गौतमान्तिके प्राव्रजन् । ततस्तत्पारणार्थ प्रासुक
ACTERNA
SESUARLASHICHARRAK
॥१०॥
लकर
JainEducation International 2010-1XI
For Private & Personal Use Only
www.jainelibrary.org