SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ स्तन. ५१ ॥१०॥ 244 उपदेशप्रा. गौतमस्तु शैलमौखौ जरतकारितं चैत्यं ददर्श, तत्र चतुर्विशतिं जिनान्ननाम 'जगचिंतामणि जगनाह' हाइति स्तुत्वा चैत्यान्निर्गत्य रात्रिवासायाशोकतरोस्तल उवास । इतश्च धनदः शक्रदिपाखोऽर्हतो नन्तुं तत्रागात् । जिनान्नत्वा गणिनं प्रणम्येति देशनामशृणोत्"महाव्रतधरास्तीव-तप-शोषितविग्रहाः । तारयन्ति परं ये हि, तरन्तः पोतवत्स्वयम् ॥ १॥" तन्वृत्वा श्रीदो दध्यौ"अन्तप्रान्ताशनत्वे हि नेदृक् स्यादङ्गसौष्ठवम् ।" इति वैश्रवणः किञ्चि-अहास विकसन्मुखः ॥ १॥ ततस्तदाकूतं ज्ञात्वा पुएमरीकाध्ययनं प्रकाशितम् । कृशोऽपि पश्य उर्ध्यानात् , कएमरीको ययावधः। पुष्टोऽपि पुएरीकस्तु, शुजध्यानात्सुरोऽनवत् ॥ १॥ HI ततो धनदः क्षामयित्वा स्वाश्रयं ययौ । तदा श्रीदसामानिको वज्रस्वामिजीवः सम्यक्त्वं प्राप ।। तं चान्ये जम्नकामरं नाषन्ते। है। प्रजाते गिरेरुत्तरन् गौतमस्तैः प्रोचे-"त्वं नो गुरुः, वयं तव शिष्याः" । गणी स्माह-"युष्माकPामस्माकं च गुरुः श्रीवीर एव" । ततस्ते देवार्पितवेषा गौतमान्तिके प्राव्रजन् । ततस्तत्पारणार्थ प्रासुक ACTERNA SESUARLASHICHARRAK ॥१०॥ लकर JainEducation International 2010-1XI For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy