________________
Jain Education International 2010_0
पायसनृतं पतग्रहमानीय विधिवत् परिपाव्या तान्निवेश्य यथाकाममक्षी एमहानस्या बन्ध्याऽनोजयत् । तदा सेवालन क्षिणामेकोत्तरा पञ्चशती तमुण्ग्रामस्तुतिमन्ना भुञ्जाना एव क्षणात् केवलज्ञानमुज्वलं प्रापुः । श्रथ सर्वेषु तृतेषु गणेशः स्वयं बुभुजे । तान् सहादाय पुरः प्राचलत् । क्रमात् समवसरणनुवमीयुषां किन्नादीनामाप्तस्यं प्रातिहार्यलक्ष्मीं पश्यतां षष्ठकारिणां पञ्चशती मितानां केवलज्ञानमुत्पेदे । तावतामेव कोमिन्नप्रमुखाणां तत्क्षणं सर्वशं पश्यतां पञ्चमज्ञानं जज्ञे । श्रथ तैर्वृतो गण। जिनं प्रदक्षिणी चक्रे, जिनपर्षदि व्रजतस्ताँश्चैवं प्रेक्ष्याब्रवीत् - " जो यूयमिहायात, त्रिजगङ्गुरुं नमत" । ततो गणी जगवता 'जिनान्माऽऽशातय' इत्युक्तो मिथ्यामुष्कृतपूर्व तान् मयित्वा इत्यचिन्तयत्
"गुरुकर्मा ह्यदं नास्मिन्, नवे प्राप्स्यामि निर्वृतिम् । श्रीमदीक्षिता धन्या- तत्कालोत्पन्न केवलाः ॥ १ ॥ "
कुर्वा गणिनं श्रीवीर इति स्माह - " यदङ्गिनां स्नेहाः शुद्धविदखचर्मोर्णाकटसन्निनाः सन्ति, चिरन्तनात् परिचयात्तवोर्णाकटसन्निनोऽस्मासु प्रशस्तः प्रणयो वर्तते, तन्न केवलं प्राप्यते, तधिगमे तव केवलं जावि, इतश्युतावावां तुझ्यौ जविष्यावः, माऽधृतिं कुरु" । इति श्रुत्वा श्रीगणनृन्मुदि|तमानसः संयमतत्परः श्री जिनमसेवत इति ।
१ प्रभोः
For Private & Personal Use Only
www.jainelibrary.org