SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ उपदंशप्रा. 246 स्वजावलाजात्मकसत्यसद्मनि, साखादयो गाङ्गिखजूपतापसाः । सत्तागतानन्तसुखानि तत्क्षणं, जेजुर्ययुश्च क्रमतः शिवालये ॥१॥ इत्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंशस्तम्ने पकुत्तरत्रिशततमं व्याख्यानम् ३०६ ॥ ॥१०॥ सप्तोत्तरत्रिशततम व्याख्यानम् ३०७ ॥ अथ शमगुणमाहविकटपविषयोत्तीर्णः, स्वजावासम्बनः सदा । ज्ञानस्य परिपाको यः, स शमः परिकीर्तितः॥१॥ | | विकटपश्चित्तविन्रमस्तस्य विषयो विस्तारस्तेनोत्तीर्णः निवृत्तः, स्वज्ञावस्तझुणपर्यायसम्यग्रत्नत्रयस्वरू-18 पस्तस्यासम्बनः स्वजावालम्बनः, ज्ञानस्यात्मोपयोगलक्षणस्य यः परिपाकः प्रौढावसरः स शमः प्रोक्तः ॥ । अत्र नावशमः शुञ्जः । तत्र नामस्थापनाशमौ सुगमौ । व्यशम आगमतः शमस्वरूपज्ञानी अनुपयुक्तश्च, नोआगमतो मायया लब्धिसिक्ष्यादि (जि) देवगत्याद्यर्थमुपकारापकारविपाकमादिक्रोधोपशम-18 त्वम् । जावत उपशमस्वरूपोपयुक्तः आगमतः, नोआगमतश्च मिथ्यात्वमपहाय यथार्थनासनपूर्वकचा-IEmoon रित्रमोहोदयाजावादमादिगुणपरिणतिः शमः, सोऽपि लौकिकलोकोत्तरजेदाद् विविधः, लौकिको वेदान्तवादिनां लोकोत्तरो जैनप्रवचनानुसारी शुधः । Jain Education International 2010-11 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy