SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 247 अत्रार्थे मृगापुत्रज्ञातम्तच्चेदम्-सुग्रीवपुरीशपुत्रो मृगापुत्रः प्रासादगवारे स्थितो नगरस्वरूपमालोकयन् शमगुणागारमेक-18 मनगारं पश्यनिर्निमेषदृष्ट्या विलोकयन् जातिस्मृति प्राप, पुराकृतं श्रामण्यं संस्मृत्याम्बापितरावुपागम्येदं । वाक्यमब्रवीत "सुयाणि मे पंच महत्वयाणि, नरएसु मुस्कं च तिरिस्कजोणिसु । निविश्वकामो म्हि महशवाउँ, अणुजाणह पवश्स्सामि अम्मो ॥१॥ | इत्यादिना देहानोगोपनोगादीनामनित्यत्वमुक्त्वा प्रव्रज्याझा ययाचे, तदा पितृभ्यां श्रामण्यपालन| मनेकयुक्त्या यावजीवं पुष्करं दर्शितम्-"स्वमतिसुकुमारः श्रामण्यं पासयितुं न इमोऽसि, इन्धियम-2 नसां जयत्वात् , खोहमययवचर्वणवकुष्करं चारित्रम् , दीप्तामग्निशिखां पातुमिव मन्दरगिरेस्तुसारो-18 पणमिव वा तारुण्ये संयमोघहनं सुपुष्करम् , पश्चाघार्धके चरणाचरणं न्याय्यम्” । मृगापुत्र ऊचे"हे पितरौ ! इह खोके निःस्पृहस्य न किञ्चिदपि पुष्करम्, यञ्चतुर्गतिषु अनेकवेदना मयाऽनुजूता २ वागगोचराः, यतःसबनवेसु असाया, वेत्रणा वेश्या मए । निमिसंतरमित्तं पि, जं साया नत्थि वेयणा ॥१॥ येन मया ईदृश्यो नरकादिन्यथाः सोढास्तस्य कथं दीक्षा पुष्करा? इत्यसौ मया प्राद्यैव । प्रव्रज्याया। २०१९ Jain Education International 2010 For Private & Personal Use Only www.sainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy