________________
उपदेशप्रा.
॥ १०९ ॥
Jain Education International 2010-08
248
यः साम्यगुणसुखास्वादः स एव महाधारः । साम्यसुखमग्नो जीवो देशोनपूर्वकोटिकालं सुखेनादीनमनसा गमयति, मेषोन्मेषमात्रमपि प्रमादावसरं नाज्येति, यदुक्तम् -
शमसूक्तसुधा सिक्तं, येषां नक्तंदिनं मनः । कदापि ते न दह्यन्ते, रागोरगविषोर्मिजिः ॥ १ ॥ येषां महात्मनां मनः शमः कषायानावस्तस्य सूक्तानि अध्यात्मोपनिषघाक्यानि तान्येव सुधा अमृतं तेन सिक्तं चित्तं भवति अहोरात्रं, ते रागोऽनिष्वङ्गलक्षणः स एवोरगः सर्पस्तस्य विषस्योर्मयस्तानिः ते समता सिक्ता न दह्यन्ते ॥
aar रागादिष्टा विषयघूर्णिता भ्रमन्ति, इष्टसंयोगानिष्टवियोग चिन्तया विकम्पयति, बहुवि - धानग्रशोकादिकरूपनाकखोलान् संगृह्णन्ति, अनेकान् जगविष्टान् पुजलस्कन्धान् याचन्ते श्रतः शमगुणाविष्करणं श्रेयस्करं निरुपमानं च । यतः -
1
स्वयंजूरमणस्पर्धि - वर्धिष्णुसमतारसः । मुनिर्येनोपमीयेत, कोऽपि नासौ चराचरे ॥ १ ॥ स्वयंजूरमणोऽर्धरज्जुप्रमाणः प्रान्तसागरस्तस्य स्पर्धाकारी वर्धमानः समतारसो यस्य स एवंविधो मुनिः, त्रिकालाविषयी, तथाहि श्रतीतकालजोगस्मृत्यनावः, वर्तमानेन्द्रियगोचरप्राप्तविषयरमणानावः, श्रनागतकालमनोज्ञ विषयेाऽनावः मुनिः येनोपमानेनोपमीयेत चराचरे विश्वे असौ कोऽपि नास्ति, यत्सर्वमचेतनपुद्गलस्कधजं मूर्त च तत्समतारसेन सहजात्यन्तिकनिरुपचरितसमजावस्वरूपेण सह कअ - मुपमीयते ?” ॥
For Private & Personal Use Only
स्तंज. २१
॥ १०८ ॥
www.jainelibrary.org