________________
*
इत्यादिविविधोपायेन पितरौ प्रतिबोध्यानुझा खात्वा समस्तपरिग्रहं त्यक्त्वा प्रजितः । यमुक्तम्श्रणिस्सि इह खोए, परखोए श्रणिस्सिन । वासिचंदणकप्पो थ, असणे अणसणे तहा ॥१॥ नेहलोकार्थ परखोकार्थ वा तपोऽनुष्ठायीति वासीचन्दनव्यापारकपुरुषयोस्तुट्यः सः । तथाऽशने | श्राहारे अनशने तदनावे तुट्यः ॥ इत्थं बहुवर्षाणि यावत् श्रामण्यं परिपाट्य मासिकानशनेन | सिधि प्रापेति ॥
देदीप्यमानो हृदये शमो गुणः, अन्तर्गतध्यानविशुझिकृस्किल । स्याद्यस्य रनत्रयपुष्टितां मजेत्, तूर्ण मृगापुत्रमुनीन्धवबुजाम् ॥ १॥ श्त्यब्ददिनपरिमितोपदेशसङ्ग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तावेकविंश
स्तम्ले सप्तोत्तरत्रिशततमं व्याख्यानम् ॥ ३० ॥
GABACOSTESS
**SOSASSASSIUS
अष्टोत्तरत्रिशततमं ३७ व्याख्यानम् ॥
अथ पञ्चेन्धियस्वरूपमाहश्रुत्वेन्धियस्वरूपाणि, श्रीज्ञातनन्दनास्यतः । स सुनघोऽनुचानोऽजूत , पञ्चाक्षविषयोन्मुखः॥१॥
OAS
Jain Education International 2010-11
For Private & Personal use only
www.jainelibrary.org