SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ॥११॥ 250 उपदेशप्रा. स्पष्टः । ज्ञावार्थस्तु सुजज्ञातेन ज्ञेयः । तथाहि स्तंल.११ IPI श्रीराजगृहे कश्चिदिन्यात्मजः सुना आजन्मतः प्राप्तदारिद्यः प्रत्यहं निदावृत्त्या प्राणयात्रां तनोति । तत्रैकदा श्रीमहावीरः परमात्मा गुणशिखचैत्ये समवसृतः । तं परमात्मानं वन्दितुं राजादि-18 पौरा ब्रजन्ति स्म । तीक्ष्य सोऽपि सुजपस्तत्सार्थे तत्राययौ । त्रिनुवनतारणामनिरुपमतीर्थकृपाचां है PIश्रुत्वा प्राप्ताश्चयों दध्यौ-"अहो ! अद्य निःसीमगुणगणान्वितो विगतकक्ष्मषो मया दृष्टः, मजन्म | 18 सफलं जातम्" । इतश्च श्रीवीरः समस्तजगजीवोधारणबोधिबीजज्ञः पञ्चेन्जियव्याख्यानं तमुद्दिश्य 8 व्याख्याति स्मBI जितान्यक्षाणि मोक्षाय, संसारायाजितानि च । लज तदन्तरं ज्ञात्वा, यद्युक्तं तत्समाचर ॥१॥ 15 I अत्रेन्धियाणि पञ्चधा-श्रोत्रादिवाणरसनस्पर्शनानि । एकैकं तद्रव्य नावनेदतो दिजेदम् । तन्मध्ये | व्येन्धियं विधा-निर्वृतीन्धियमुपकरणेन्षियं च । निर्वृति नाम इन्जियाकारः, सोऽपि वाह्योऽन्यन्तहारच, बाह्यस्तु स्फुटं प्रतिजाति पृथग्रुपः कर्णपर्पटिकादिक ईदयते, यतो विचित्राकृतितया वाजिनरादिषु न समानाकारः । अन्यन्तराकृतिस्तु सर्वजातिषु समाना स्यात् , तत्राहि-श्रोत्रं कदम्बपुष्पाकारं मांसगो- लकं स्यात् १ । नेत्रयोरन्तर्गताकृतिर्मसूरधान्यतुट्या स्यात् ५ । घाणेनियाकारोऽतिमुक्तकपुष्पानः ३ ।। रसनेन्धियाकृतिः कुरमतुट्या स्यात् ।। स्पर्शेन्धियं नानाकारं ज्ञेयं, परं वाह्यान्यन्तरैकस्वरूपं च ५। ॥११॥ उपकरणप्रव्येन्धियं यथा खड्गधारायां बेदशक्तिस्तथा स्वचपुद्गलमयं शब्दादिविषयग्रहणशक्तिविशेषता __JainEducation International 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy