SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 251 ६शेयम्, तऽपघाते सति बधिरादित्वं सजतेऽतिघोरघनगर्जितादिनेति । जावेन्धियमपि विधा-सब्धि-141 रुपयोगश्च । तत्र सन्धिः श्रोत्रेन्धियादिविषयसर्वात्मप्रदेशानां तदावरणकर्मदयोपशमः । उपयोगश्च स्वस्वविषये सब्धिरूपेन्धियानुसारेणात्मनो व्यापारः प्रणिधानमिति ॥ | तथा पञ्चाप्यपकरणेजियाणि अङ्गलासङ्येयनागप्रमाणानि बाहयतः पृथत्वतश्च । तथा श्रोत्रधा-15 एचक्षुषाममुखासङ्ख्येयत्नागपृथुत्वम्, अङ्गुवपृथक्त्वविस्तरं जिहेन्धियं, स्पर्शनं पुनः शरीरविस्तृत है। IP स्यात् । पृथक्त्वं नाम धिप्रति नवकं यावत्स्यात् ॥ 18| अथ विषयमानमिदम्-नेत्रं विना चत्वारीन्धियाणि जघन्यतोऽङ्गुखासङ्ख्येयत्नागमात्रव्यवस्थित पश्यति, न तु ततोऽप्यक्तिरं, चकुस्तु अगुवसङ्ख्येयजागगतं ज्ञेयं, अतिसन्निकृष्टमञ्जनरजोमलादिकं है। न पश्यतीति । तथा त्रीणीन्धियाणि नवयोजनेन्य आगतं गन्धं रसं स्पर्श चोत्कृष्टतो गृह्णन्ति, श्रुति-151 शादिशयोजनेन्यः समेतं शब्दं शृणोति, चतुश्च साधिकयोजनखरतो रूपं पश्यति । अपि च एकादादिव्यवहारो, नवेद्रव्येन्ज्यैिः किल । अन्यथा बकुलः पञ्चा-दः स्यात् पञ्चोपयोगतः ॥१॥ रणनूपुरशृङ्गार-चारुलोलेक्षणामुखात् । निर्यत्सुगन्धिमदिरा-गएडूषादेष पुष्प्यति ॥॥ ततः पञ्चाप्युपयोगा लाव्या इति । अथैतदिन्जियस्वरूपं विज्ञाय इन्जियविषयेषु शब्दादिषु मनो न विधेयं क्षणमात्रमपि, यत उक्तम् SSSSSSSSSSSSSSSSSS Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600037
Book TitleUpdesh Prasad Part_4
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages520
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy