________________
कक
___186 उपदेशप्राविकालवेलायां वापीमध्ये स्नाति सर्वा जरणादिनिर्मुक्ता । तत्समये स हारो मर्कटेन दृष्टः । प्रवन्नवृत्त्या | स्तंज.२०
तमादाय सुताय ददौ । चिलणाऽनङ्कारकरणसमये हारमदृष्ट्वा विलक्षाऽजूत् । तद्व्यतिकरस्तया नृपाय |
निवेदितः। श्रीश्रेणिकोऽनयकुमारमाकायेंत्युवाच-"अमुंहारं सप्तदिनमध्ये त्वं प्रकटीकुरु अन्यथा तत्वजीवनोपायो न दृश्यते" । तदनु स मन्त्री तत्प्राप्यर्थ नित्यं गवेषयति । । अथ तत्पुरे पञ्चाचार्यशिष्याः समेताः सन्ति-शिवः सुव्रतो धन्यो जोणकः सुस्थितश्च । तन्मध्ये सुस्थितसाधुर्जिनकटिपकधर्म प्रतिपत्तुकामः पञ्चविधां नावनां जावयति । तद्यथातवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलणा पंचहा वुत्ता जिणकप्पं परिवार्ड ॥१॥ तत्र तपोनावनाऽसौ
जो जेण अणजबो पोरसिमाई तवो तं तिगुणं । करे। बुहाविजयचा गिरिनइसीहेण दितो॥॥ सीहो समुत्तरंतो जलजरियं गिरिनई पयत्तेणं । वंकं समुत्तरंतो ता ग जा गर्ने उलू ॥३॥
॥ ०॥ एगेगं व तवं करेइ जइ तेण कीरमाणेण । हाणी न होश कश्या वि होइ बम्मासनस्सग्गे ॥४॥
MARCHASMAKORORSES
-RAL
__Jain Education Intemational 2010_05 |
For Private & Personal use only
www.jainelibrary.org