________________
185 नामापि न ग्रहीष्यसि, त्वञ्चित्तमश्मतोऽपि अतिकठिनं दृश्यते" । इत्युलापान् श्रुत्वा चिखणा दध्यौ-18 "अहं प्राणान् जहामि तेन काऽपि राझो हानिर्न स्यात् , पञ्चशतीवनितानां पतित्वात्, नवरमहमकृततपःसंयमा नरजन्मतो भ्रष्टत्वं प्राप्नोमि” । इत्यादि विचार्य सानुरागा नृपेऽजूत् । एकदा तस्य हारस्यैका है दवरिका त्रुटिता । तेन देवेन प्रागेवमनिहितं-“योऽमुं हारं त्रुटितं संधास्यति स शिरःप्रस्फोटेन मरि-18 प्यति” । ततो राज्ञा पुर उद्घोषितं-“योऽष्टादशवक्रहारं संधत्ते तस्मै नूपो लक्षदीनारान् प्रयच्चति" ||
तत्रैकः स्थविरो मणिकारः स्वजनसौख्यकृते तं पटहमगृह्णात् । श्रेणिकनार्धलक्ष्धनं तस्मै दत्त्वोक्तं-“अन्यसनं संधिते हारे दास्यामि” । ततः स मणिकारो निजगृहैकदेशे सजायां नूमौ तं हारं संस्थाप्य मधुघृ-|
तवासितसूक्ष्मदवरिकां मौक्तिकचिजे संपृक्तीचकार मुक्ताफलवक्त्राणि वक्रत्वेन संधातुं नरा न दमाः। अथ मध्वादिगन्धसंज्ञातः समागता बहवः पिपीलिकाः, तानिर्दव रिकारमूलानि संगृह्य शनैः शनैर्मोक्तिकचित्रेषु दवरिका संचारिता । तेन च ग्रन्थि दत्त्वा संधितो हारः । सहसा तत्क्षणं तस्य शिरः स्फुटितं, स विपन्नः तत्रैव पुरे मर्कटत्वं प्राप । सोऽन्यदा प्रतिगृहमटन् स्वमन्दिरं स्वपुत्रं चावेदय जातिस्मृत्या । |जातानुकम्पः पुत्रस्य पुरो"ऽहं तव पिताऽस्मि” इत्यदाण्यलिखत् । ते स्वजना विस्मयं प्राप्य दध्युः"अहो ! कर्मणां विचित्रा गतिः" । पुनरक्षराणि लिखितानि-"शेषऽव्यं तुल्यं जूपेन दत्तं न वा ?" तेनोक्तं-"न दत्तं” । तदाकर्ण्य प्रषमापन्नस्तझारचौर्यार्थ विजाणि गवेषयति । अन्यदा चिक्षणा||
ॐॐॐॐॐ
___JainEducation international 2010_0
For Private
Personal use only
www.jainelibrary.org